Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ सूक्त मोक्षवः१ मुक्तावल्यां // 152 // दैवीं संपत्तिमाप्तवान् / तत्र सुचिरं सुखमनुभ्य ततश्युत्वा चक्रवर्तित्वमापनोऽस्ति / अथैकदा सभासीनः सौधर्मेन्द्र एतद्रूपातिशयं प्रशस / यथा-सनत्कुमारचक्री निरुपमरूपवानस्ति, तथाऽन्यः कोऽपि नास्तीति तदसहमानौ द्वौ देवौ तदैवोत्थाय विचार्य च ब्राह्मणरूपेण तदन्तिकमाजग्मतुः / तत्रावसरे स्नानागारे स्नानपीठिकोपर्युपविष्ट वेषेण तं साधारणं विलोक्यापि तौ देवौ शिरो दुधुवतुः। तदद्भतरूपावलोकनेन विचारसागरे पतितौ तौ चक्री जगाद-भो विप्रो ! युवां कि पश्यथः 1 तावूचतु:-भवदद्भुतं रूपम् / राजाज्वर-भो ! इदानीममण्डितस्य मम रूपं किमीक्षेथे / यदाहं स्नानानुलिप्तो दिव्यैराभरणैर्वस्त्रैश्च विभूषितच्छत्रचामरादिसहितः सिंहासनासीनो भवानि तदा मे रूपं विलोकनीयं / तच्छ्रुत्वा तौ मनसि जगदतु:-अहो ! वैपरीत्यं कथं दृश्यते ? यदसौ स्वमुखेनैव स्वस्य रूपं वर्णयति महतान्तु नेयं रीतिः। ततस्तौ जगदतुः-चक्रिन् ! इदानीमावां बजावः, पुनरागत्य द्रक्ष्यावस्ते शरीरशोभामित्युदीर्य तौ जग्मतुः / चक्रवर्त्यपि कृतनित्यक्रियो वस्त्राभरणादिसज्जिततनुः सिंहासनासीनोऽभवत् / तत्रावसरे पुनस्तौ देवी समागत्य चक्रवर्तिरूपमत्यद्भुतं वीक्ष्य शिरः कम्पनं विदधाते / राजा वक्ति कि भोः ! प्रागिवाऽधुनाऽपि युवाम्यां शिरः कम्पितम् / तत्र को हेतुः ? तत्तथ्यं ब्रूतं तो कथयतः-महाराज ! तदा ते रूपममृतमयं विलोकितम्, अधुना तु विषमयं दृश्यते / राजा वक्ति कथं ? कोत्र प्रत्ययः? तो वदतः-यदि न प्रत्येषि तर्हि ताम्बूलं चर्वयित्वा ष्ठीवतु / तत्रोपविष्टा मक्षिका तदशनेन तत्काल यदि म्रियेत तर्हि मदुक्तं सत्यमवगन्तव्यम् / राजन् ! मादृशां ज्योतिर्विदां देवानाञ्च गीः कदापि मुधा न भवति / तथ्य वच्मि तबाङ्गे वैकृत्यमागतम् / अथ चक्री तदैव ताम्बूलं ष्ठीवित्वा तद्भक्षणान्मक्षिकामरणमालोक्य तद्भाषितं तथ्यममस्त / इत्थं संजातप्रतिबोधः स चक्री षट्खण्डामिमां महीं विहाय सर्पः कञ्चुकमिव राज्यादिकं सकलं परित्यज्य चारित्रमादाय द्वात्रिंशत्सहस्त्र BROBLE+EDEO // 152 //

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346