Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ मोक्षवर्गः४ सूक्त- द्विजरूपेण समागत्य बहुधा तस्य परीक्षां विधाय भावनाशुद्धिमालोक्य निजस्थानमागात् / अथ नमिराजर्षिश्चारित्रं परिपालयन् मुक्तावल्यां | भव्यान् प्रतिबोधयन् स्वायुः पूर्णीकृत्य मोक्षमीयिवान् / एवमन्येऽपि भव्यजीवा एकत्वभावनया प्रतिबुद्धय नमिराजव॥१५१॥ च्छिवसुखं यान्तु / ५-अथ ५-अन्यत्वभावनां विशिनष्टि___ जो आपणो देह ज एन होई, तो अन्य क्युं आपण मित्त कोई / / जे सर्व ते अन्य इहां भणीजे, केहो तिहां हर्ष विषाद कीजे ? // 18 // भो भव्यजीवाः। यदिदं शरीरं स्वीयधिया सरसाहारादिना परिपुष्णीथ, तदपिपर्यवसाने भवतो मुश्चत्येव, अत्रैव च भस्मीभवति / त्वया सह नैव याति तर्हि कथमितरे स्वीया भवितुमर्हन्ति / ये पुनः पुत्रमित्रकलत्रादयः परिवारास्ते तु सुतरामन्य एव दृश्यन्ते / एवं यथार्थतत्त्वविमर्श तव कोऽप्यात्मीयो नास्ति / त्वमपि कस्याऽप्यात्मीयो नैव भवसि / इत्थमुदासीनतया संसारे तिष्ठतस्ते कस्यापि कृते हर्षशोको न विधेयौ // 18 // देहादि जे जीव थकी अनेरा, श्यां दुःख कीजे तस नाश केरां / ते जाणिने वाघणि सुप्रयोधी, सुकोशले स्वांग न सार कीधी // 19 // किञ्चेदं शरीरमपि जीवाद्भिनमेवास्ति, शरीरनाशे जीवोऽन्यत्र याति / तर्हि तस्मिन् वियुक्ते सति कथं त्वं विषीदसि ? इति निश्चिन्वन् व्याघी प्रतिबोध्य सुकोशलमुनिरात्महितं व्यधत्त // 19 // // 151 //

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346