Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ पुत्रमवादीत्तस्यामेव रात्रौ स देवस्तदुदितकार्यचतुष्टयमकरोत, गंगासरस्वत्योर्जलेन मेतायं च स्नपयामास / द्वितीये दिवसे महता महेन स मेतार्यों राजपुत्रीं ता अष्टौ व्यवहारिपुत्रीश्च विवाहितवान् / तस्मिन्नवसरे स देवस्तत्रागत्याऽतिष्ठदवदच्च-किं भो! विवाहो जातः ? अतःपरं किं विधित्ससि ? तदवसरे मेतार्योऽवदत् भो देव ! त्वां नमस्करोमि सांजलिः प्रार्थये च यदहमधुना नवपरिणीतोऽस्मि / ताभिः सहेदानीं कियन्तमपि कालं सुखानि भोक्तुमनुकम्पय / देवो न्यगदत भो मित्र ! द्वादशवर्षाणि सुखं भुइक्ष्व, तदन्ते तु प्रावि दीक्षेति निगद्य देवः स्वस्थानमगमत् / अथाऽवध्यन्ते स देवः पुनरागात्तदापि नवभिः कन्याभिः प्रार्थितो देवस्तस्य पुनर्दादशवर्षाणि यावत्समयं दत्तवान् / तस्याऽप्यवसाने स देवस्तत्रागत्य मेतार्यमवोचत--भो मेतार्य ! अद्य मा विलम्ब कुरु एताश्त्यज, चारित्रं च पालय / तदाकर्ण्य नवपत्नीः परिपृच्छय श्रीमहावीरप्रभोः पार्श्वमेत्य दीक्षामग्रहीत् / अथ स एव मेतार्यमुनिर्जिनकल्पीयमासक्षपणं विदधदेकदा पारणाकृते तत्र राजगृहनगरे कस्यचन स्वर्णकारस्य द्वारि समायातः। तत्रावसरे स सुवर्णकारः स्वर्णमयानष्टोत्तरशतयवान् कृत्वा तत्रैव संस्थाप्य स्वयं गृहान्तरागात् / स मुनिस्तत्रैवाऽतिष्ठत्तावदेकः क्रौञ्चपक्षी तत्राऽऽगत्य तान् सकलानपि यवान जग्रास / पुनरुड्डीय कुक्षिभरिमारतो दूरं गन्तुमशक्तस्तत्समीपदेश एव वृक्षोपरि तस्थौ तत्रस्थो मेतार्यमुनिः सर्वमेतदपश्यत् / अथ गृहादागत्य तत्र स्थापितान् यवानपश्यन् स मुनिमाख्यतू-भोः साधो ! मयात्र यवाः स्थापितास्ते न दृश्यन्ते केन गृहीताः ? अत्र तु त्वमेवासीः कोऽप्यन्यो नागतोऽतस्त्वयैव गृहीता नान्येन प्रत्यर्पय / एते श्रेणिकस्य राज्ञः सन्ति कस्याऽप्यन्यस्य नेत्थं मागितो मेतार्यमुनिर्दथ्यौ--अहो ! यदि वक्ष्यामि तर्हि तं पक्षिणमसौ नूनं हनिष्यति, अतो मया किमपि न वाच्यम् / यद्भावि तद्भविष्यतीत्यवधार्य क्षान्त्या मौनमालम्ब्य स तत्रैव तस्थौ / अथ बहुधा पृष्टो मार्गितो मुनि ARC-RECRCASHBACKWAR

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346