Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ तेन यक्षेनाऽवधिज्ञानं प्रयुक्तं, तेन पूर्वमवजातमशेष वृत्तान्तं विदितम् / यदहं मझ्वाचार्यः संयमविराधनमकार्ष, तत्यापेन दुर्गतिमीदशीमनुभवामि / देवगतिमनवाप्य हीनयक्षयोनाववतीर्णोऽस्मि / ततः स दथ्यौ-अहो ! मदीयशिष्याणामपीदृश्येव गतिरुदेष्यति, इति हेतोस्ते प्रतिबोधनीयाः / अथैवं ध्यात्वा स्थण्डिलभूमि गच्छतां साधूनामग्रे स यक्षो दीर्घजिह्वामदर्शयत् / ते जगदुः-मो! एवं किं करोषि ? यक्षेणोक्तं-भो मुनयः ! एतत्करणकारणं निशम्यताम् / भवतामाचार्यों मंगुनामाई जिह्वालोल्याद्यक्षजाती समुस्पनोऽस्मि / अतोनं हितं वच्मि यत्सत्वरमितो विहरन्तु भवन्तः / उपदेशमालायां यदुक्तम् पुरनिडमणे जक्खो, महुरा मंगू तहेव सुनिहसो। बोहेइ सुविहियजणं, विसोअइ बहुं च हियएण // 1 // निग्गंतण घराओ, न कओ धम्मो मए जिणक्खाओ / इडिरससायगरुअ-तणेण न य चेइओ अप्पा // 2 // ___ अथ तेऽपीदृशं स्वधर्माचार्यसदुपदेशं सन्धृत्य पञ्चशतसाधवस्तदैव ततो विजः / ५-अथ 4 एकत्वभावनोपर्याहपुण्ये अकेलो जिय स्वर्ग जाये, पापे अकेलो जिय नर्क जाए। ए जीव जा आव करे अकेलो, ए जाणिने ते ममता महेलो // 16 // एक एव जीवः पुण्यानि विदधदत्र सुखानि भुङ्क्ते प्रान्ते च समाधिना मृत्वा दैवीं संपत्तिमनुभवति / पुनरयमेव जीवः पापानि कर्माणि समाचरन् दुःखमनुभवति मृत्वा चाऽयोगति लभते / अयमाशय:-पुण्यवानात्मात्र सुखी भवनेकाक्येव स्वर्ग

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346