SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ तेन यक्षेनाऽवधिज्ञानं प्रयुक्तं, तेन पूर्वमवजातमशेष वृत्तान्तं विदितम् / यदहं मझ्वाचार्यः संयमविराधनमकार्ष, तत्यापेन दुर्गतिमीदशीमनुभवामि / देवगतिमनवाप्य हीनयक्षयोनाववतीर्णोऽस्मि / ततः स दथ्यौ-अहो ! मदीयशिष्याणामपीदृश्येव गतिरुदेष्यति, इति हेतोस्ते प्रतिबोधनीयाः / अथैवं ध्यात्वा स्थण्डिलभूमि गच्छतां साधूनामग्रे स यक्षो दीर्घजिह्वामदर्शयत् / ते जगदुः-मो! एवं किं करोषि ? यक्षेणोक्तं-भो मुनयः ! एतत्करणकारणं निशम्यताम् / भवतामाचार्यों मंगुनामाई जिह्वालोल्याद्यक्षजाती समुस्पनोऽस्मि / अतोनं हितं वच्मि यत्सत्वरमितो विहरन्तु भवन्तः / उपदेशमालायां यदुक्तम् पुरनिडमणे जक्खो, महुरा मंगू तहेव सुनिहसो। बोहेइ सुविहियजणं, विसोअइ बहुं च हियएण // 1 // निग्गंतण घराओ, न कओ धम्मो मए जिणक्खाओ / इडिरससायगरुअ-तणेण न य चेइओ अप्पा // 2 // ___ अथ तेऽपीदृशं स्वधर्माचार्यसदुपदेशं सन्धृत्य पञ्चशतसाधवस्तदैव ततो विजः / ५-अथ 4 एकत्वभावनोपर्याहपुण्ये अकेलो जिय स्वर्ग जाये, पापे अकेलो जिय नर्क जाए। ए जीव जा आव करे अकेलो, ए जाणिने ते ममता महेलो // 16 // एक एव जीवः पुण्यानि विदधदत्र सुखानि भुङ्क्ते प्रान्ते च समाधिना मृत्वा दैवीं संपत्तिमनुभवति / पुनरयमेव जीवः पापानि कर्माणि समाचरन् दुःखमनुभवति मृत्वा चाऽयोगति लभते / अयमाशय:-पुण्यवानात्मात्र सुखी भवनेकाक्येव स्वर्ग
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy