Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 315
________________ 7070 अहं ते नाथोऽस्मि, त्वं चिन्तां त्यज, चेत्संसाररिरंसा तर्खेतद्वेषं त्यज, सांसारिक सुखं भन / पुनः साधुजगाद-राजन् ! त्वन्तु कथमपि मम नाथो भवितुं नाहसि, यत्स्त्रयमनाथोऽसि / राजाज-भो मुने ! मगधाधीश श्रेणिकनामानं राजानं मामपि वमनाथं कथं भाषसे ? एवं ते मृषावाददोषः किं न लगति ? लगत्येव / साधुनिगदति-राजन् ! ईदृशी सनाथता ममाप्यासीदेव, यतः कौशाम्बीनगरीपतेः पुत्रोऽस्मि विलसति च मे मातापित्रादिपरिवारः कलत्रमप्यस्ति / इतोऽन्या सकलाऽपि राज्यसमृद्धिविद्योतते। परमहं चिरं दीर्घरोगी जातः, सद्वैद्यैश्चिकित्सितः स नाऽशमन वा कलत्रादिर्मदीयवेदनां व्यभजत / ततोऽसारसंसारविरक्तोऽहं धर्मशरणमादाय निशि सुप्तः प्रभाते च रोगमुक्तो जागृतवान् / ततश्चारित्रं लात्वा गृहानिर्गतोऽस्मि / अर्थतन्मुनिगदितं सत्यवृत्तमाकाऽज्ञातकृतं निजागसं भृशं क्षमयित्वा तमभिवन्य तत्पार्श्वे सम्यक्त्वमासाद्य पुनः स वीरप्रभोरन्तिकमेत्य भक्त्या त्रिःप्रदक्षिणीकृत्य सम्यक्त्वदायमलभत / ततश्चाऽनाथिमुनिः क्षीणकर्मा प्रान्ते मोक्षमाप / अनाथिमुनिवदन्योऽपि योऽशरणभावनां भावयन् धर्मशरणं विधास्यति, सोऽपि तद्वदेव क्षीणकर्मा भूत्वा शिवसुखं प्राप्स्यति // ५-अथ ३-संसारभावनां विवृण्वन्नाह-शार्दूलविक्रीडित छन्दसितिर्यचादि निगोद नारक तणी जे योनि योनी रयां, जीवे दःख अनेक दुर्गतितणा कर्म प्रभावे लयां / ज्यां संयोग वियोग रोग बहुधाज्यां जन्म जन्मे दुखी, ते संसार असार जाणि इहवोजे एतजे ते सुखी॥१४॥ यथा-अमी जीवाः कर्मयोगादनन्तसमयं दुःखपारम्पर्यमसहन्त / तिर्यक्त्वनारकित्वादि बहशो लेमिरे / अहो ! किमधिक RECORREAR 1+296

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346