Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ *DASHXO DO भव्यजीवान् प्रतिबोधयन् पूर्णे चायुषि शाश्वतसुखप्रदां मुक्तिस्त्रियं भेजे / अहो ! भरतचक्रवर्ती त्वनित्यत्वभावनाबलादेव स्वेष्टमसाधयत / तथैवान्येऽप्यनित्यमसारश्च संसारं भावयन्तु, यस्मादात्महितं जायेत / ५-अथाऽशरण 2 भावना-विषयेपरम पुरुष जेवा संहरे जे कृतान्ते, अवर शरण केनूं लीजिये तेह अन्ते / प्रिय सुहृद कुटुम्या पास बैठा जिकोई, मरण समय राखे जीवने ते न कोई // 12 // यदि महापरुषास्तीर्थकरचक्रवर्तिप्रभृतयोऽपि यमराजेन संहृतास्तहीदृशः को द्वितीयो योऽन्तकालेऽस्माकं शरणप्रदो भवेत् ? अपि तु नकोपीत्यर्थः / अपरश्चाऽन्तसमये भ्रातृ-पितृ-भ्रातृ-मित्रादीनां संबन्धिनां पुरत एवाऽयं संसारी जीवो गच्छत्येव भवभ्रमणार्थम. परं तत्काले न कोऽपि तस्य त्राता भवति / अतः सर्वानुगो धर्म एवाऽऽश्रयणीयस्तं मुक्त्वा शरणभूता नाज्या कापि गतिः // 12 // सुर-गण नर कोड़ी जे करे जास सेवा, मरण भय न छूटा तेह इन्द्रादि देवा / जगत जन हरंतो एम जाणी अनाथी, व्रत ग्राहिय विछूटो जेह संसारमा थी // 13 // कोटिसंख्याकाः सुरगणाः नराश्च यानिन्द्रादिदेवान् सेवन्ते / तेऽपि मृत्योर्मयादमुक्ता एव विद्यन्ते / एष मृत्युर्जगतो जीवानवश्यमेव संहरतीति विचिन्त्याऽनाथिमुनिः पञ्चमहाव्रतानि गृहीत्वा पालयित्वा चान्ते संसारसमुद्राभिस्ततार // 13 //

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346