SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ *DASHXO DO भव्यजीवान् प्रतिबोधयन् पूर्णे चायुषि शाश्वतसुखप्रदां मुक्तिस्त्रियं भेजे / अहो ! भरतचक्रवर्ती त्वनित्यत्वभावनाबलादेव स्वेष्टमसाधयत / तथैवान्येऽप्यनित्यमसारश्च संसारं भावयन्तु, यस्मादात्महितं जायेत / ५-अथाऽशरण 2 भावना-विषयेपरम पुरुष जेवा संहरे जे कृतान्ते, अवर शरण केनूं लीजिये तेह अन्ते / प्रिय सुहृद कुटुम्या पास बैठा जिकोई, मरण समय राखे जीवने ते न कोई // 12 // यदि महापरुषास्तीर्थकरचक्रवर्तिप्रभृतयोऽपि यमराजेन संहृतास्तहीदृशः को द्वितीयो योऽन्तकालेऽस्माकं शरणप्रदो भवेत् ? अपि तु नकोपीत्यर्थः / अपरश्चाऽन्तसमये भ्रातृ-पितृ-भ्रातृ-मित्रादीनां संबन्धिनां पुरत एवाऽयं संसारी जीवो गच्छत्येव भवभ्रमणार्थम. परं तत्काले न कोऽपि तस्य त्राता भवति / अतः सर्वानुगो धर्म एवाऽऽश्रयणीयस्तं मुक्त्वा शरणभूता नाज्या कापि गतिः // 12 // सुर-गण नर कोड़ी जे करे जास सेवा, मरण भय न छूटा तेह इन्द्रादि देवा / जगत जन हरंतो एम जाणी अनाथी, व्रत ग्राहिय विछूटो जेह संसारमा थी // 13 // कोटिसंख्याकाः सुरगणाः नराश्च यानिन्द्रादिदेवान् सेवन्ते / तेऽपि मृत्योर्मयादमुक्ता एव विद्यन्ते / एष मृत्युर्जगतो जीवानवश्यमेव संहरतीति विचिन्त्याऽनाथिमुनिः पञ्चमहाव्रतानि गृहीत्वा पालयित्वा चान्ते संसारसमुद्राभिस्ततार // 13 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy