SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ मोक्षवर्गः४ मुक्तावल्यां // 145 // KESAB+ स्थानमगमत् / चक्री ततोऽष्टमतपसः पारणमकरोत् / अथोत्तरदक्षिणादिक्षु तमिस्रागहरद्वारमुद्घाख्य म्लेच्छैः सह द्वादशवर्षाणि घोरं समरं विधाय तांश्च जित्वा त्रिरूण्डां महीं संसाध्य गङ्गातीरमागत्य तस्थौ / तत्र च वर्षसहस्रं स्थित्वा परावर्तमानस्य तस्य चक्रिणो नवनिधयः प्रकटीबभूवुः / तदर्थ चक्री तत्र महोत्सवं विततान तानि च नवनिधानानि द्वादशयोजनलंबितानि, नवयोजनोच्छुितानि भूमौ चलन्ति तानि च पेटिकाकारेण चक्रवर्तिगृहद्वारे तिष्ठन्ति / परं तेषु पुरापि केचन न प्रविविशुन वा प्रवेष्टारः सन्ति / इत्थं तस्य चक्रिणः कनकरजतरत्नाकराणां विंशति 2 सहस्रं विद्यते / षट्खण्डानां साम्राज्यमितोऽपि बढधिकं जायते तादृशी प्रभुता तु कस्याऽपि न भवति / अष्टचत्वारिंशत्सहस्र पाटणं, महानगराणि च द्विसप्ततिसहस्राणि, सहस्राणां विंशतिः खेटक, एवं कर्बटमण्डपद्रोणप्रमुखग्रामाणां षण्णवतिकोटिरासीत् / तथा चतुरशीति 2 लक्षप्रमाणं गजतुरगरथ, षण्णवतिकोटिः पदातीनां, पण्डितानां षष्टिसहस्रं, ध्वजिनांदशकोटिरभूत् / पंचलक्षाणि महादीपकधरा, लक्षाधिकद्विनवतिसहस्रं दाराणामासन् / देशानां द्वात्रिंशत्सहस्रं बभूव चैव द्वात्रिंशत्सहस्रं मुकुटबद्वानां माण्डलिकभूपालानामादेशकारिणां, ईदृशी महतीमनन्यसाधारणां समृद्धिमापनो भरतचक्रवर्ती सोऽयोध्यामागतास्तत्र च द्वादशवर्षाणि महामहं प्रावर्तयत चिरं त्रिखण्डामिमां महीमन्वशात् / अथैकदा स चाऽऽदर्शभवने सुखासीनो दिव्याम्बराभरणमण्डितात्मा तनुच्छवि पश्यन् भूषणविहीनामंगुलीमशोभनामवेदीत् / तदनु सर्वाभरणानि शरीरतोऽपनीय सर्वामपि पौद्गली मायामर्थात्-शरीरमिदं यद्भूषणवसनादिना शोभते, तदनित्यमेवेति भावनां भावयामास / इत्थं भावयतस्तस्य कैवल्यमुदपद्यत, तत्रावसरे शासनदेवता तस्मै साधुवेषमशेष दत्तवती। तदनु स चक्री त्यक्तराज्यो दशसहस्रराजन्यैः सह विजहार / अथ महीं पावयन अथकदा स चाऽऽदर्श मिथोत-शरीरमिदं यदावहानामंगुलीमशोभनामवेदी 55 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy