________________ किमस्ति तत्र ? येनेदृशोऽश्रतपूर्वोऽपूर्वो वाद्यध्वनिः श्रूयते ? तदा भरतोजदत्-हे मातः ! यचं पुरा ममोपालम्भं ददानाऽऽसीः, यथा-हे भरत ! त्वं नूनं राज्यसुखलुब्धोऽभूः / यदृषभस्य शुद्धिं न कुरुषे तस्यैव त्वत्पुत्रस्यैषा सम्पत्तिरस्ति / नयनयुगलमुन्मील्य पश्य 2 इत्याकये हर्षोत्फुल्ललोचना मरुदेवी माता रत्नमयं स्वर्णमयं रौप्यमयं चेति प्राकारत्रयमत्युज्जलं विलोकयन्ती विस्मिता व्यमृशत्-अहो ! कः पुत्रः का वा जननी ? सर्वमिदं क्षणिकमेवास्ति यत्कृते रुदती 2 अन्धाऽभूवम् / स तु सुपुत्रो भूत्वापि मे संदेशमात्रमपि न प्रैषीदत एनमसारं संसारं धिगस्तु। एकपक्षस्य रागेगाऽप्यलमित्थं सद्भावनां भावयन्ती सा मरुदेवी गजारूढेवाऽन्तकृत्केवलज्ञानमासाद्य मोक्षमध्यगच्छत् / तदैवेन्द्रस्तत्रागत्य मरुदेवीत, क्षीरसागरे स्नापयित्वा संश्चके / पुनर्भरतचक्रिणा सहेन्द्रस्तत्र समवसरणे समागात्तत्र च प्रभुमभिवन्ध तदीयदेशनामृतं निपीय भरतचक्री वीतम्रोकोऽभवत् / अथ देशनान्ते श्रावकीयं द्वादशवतं प्रतिपद्य निजालयमागतवान् / तदनु चक्रस्याष्टाहिकं महोत्सवं प्रावर्तयत, पूजान्ते च तच्चक्रं व्योम्नि पूर्वस्यां दिशि चचाल / ततश्चतुरङ्गवलमादाय प्रस्थितो भरतचक्री प्राच्यसागरतीरमागत्य तस्थिवास्तत्राऽप्यष्टमं तपो विदधे मागधतीर्थेशदेवं च भृशं ध्यातवान् / अथ रथारूढश्चक्री समुद्ररथनेमिनाभिपर्यन्तं रथं स्थापयित्वा स्वनामांकित बाणमेकं मुमोच / स चाष्टचत्वारिंशत्क्रोशपर्यन्तं गत्वा सिंहासनेलगत्तमभितोऽग्निमुद्गिरन्तमालोक्य देवचकोप / तदा प्रधानोऽवदत् स्वामिन् ! अलमिदानी कोपाटोपेन, प्रथममेनं नामांकित बाण पश्य त्वत्तोऽपि बलीयस एष प्रतिभाति / ततो देवो नाम वाचयित्वा भरतश्चक्रवानभूदिति विवेद / अथ शान्तकोपो देवोऽतिसारभूतरत्नजातमुपायनमादाय तत्रागतो भरतचक्रिणं नमश्चके प्राभृतवांश्च तत्सारभूतं रत्नजातम् / तदनु स एवमवदत्हे स्वामिन् ! एतावदिनमहमनाथ आसं परमद्यप्रभृति सनाथोऽभूवम् / अथ चक्रवर्तिना तत्पृष्ठे हस्तो दत्तस्तेनातिप्रीणितो देवः स्व 25