Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 318
________________ मक्षिका मुक्तावल्या // 148 याति / पापीयांस्तु यावज्जीवमत्र यथा दुःखी जायते, तथा मृत्वाऽपि नारकी यातनामनेकविधा चिरं सहते / एष जीवोष्ट- पञ्चाशदुत्तरशतप्रकृतिकानि कर्माणि सश्चिन्वन सुखदुःखे अक्ते / अतो हे जीवा ! धर्मेऽवज्ञा मा कुरुत, सादरं च धर्म सेवध्वम् / यत्सेवनतः क्षीणसकलकर्मोपाधिकाः यूयं मोक्षमाप्स्यथ / एवमनन्तचतुष्टयमर्थात-ज्ञानदर्शनचारित्रवीर्याऽऽनन्त्य सुखेन लप्स्यध्ये / असौ जीव एक एव याति, पुनरेकाक्येवायाति चेति विदित्वा मोहं त्यजत धर्म च निश्चलां मतिं कुरुत // 16 / / ए एकलो जीव कुटुम्बयोगे, सुखी दुखी ते तस विप्रयोगे। स्त्रीहाथ देखी वलयो अकेलो, नमी प्रबुद्धो तिण थी वहेलो // 17 // अहो ! चेतनोऽसौ धनकलत्रपुत्रमित्रादिसंयोगे सुखी भवति, विप्रयोगे च तेषां बहुदुःखमुपैति / नमिराजो यथा-निजप्राणगरीयसीप्रेयसीकरपल्लवकंकणनिमित्तात्सद्य एव प्रतिबुद्धोऽभूत्पुरा तत्संयोगात्क्लेशमप्यन्वभूत् // 17 // अथैकत्वभावनोपरि नमिराजस्य १०-प्रवन्धः___ पुरा विदेहदेशे सुदर्शनपुरनगरे मणिरथनामा राजाऽभूत्तस्य च कनीयान् युगबाहुनामा बन्धुरासीत् / अस्य प्राणेभ्योऽपि गरीयसी प्रेयसी महारूपलावण्यवती शीलवती गुणवती मदनरेखानाम्नी भार्याऽऽसीत् / तस्यामनुरागी भवन् मणिरथो राजा दास्या तस्या अन्तिके प्रत्यहं सारसारवस्तूनि प्रेषितु लगः, तानि च पूज्यप्रेषितानि मत्वा सादरमाददानाऽऽसीन्मदनरेखाऽपि तेन निजोद्योग सफलं मन्यमानो नृपो मोदमावहन दासीमुखेन स्वाशयं तस्यै सचितवान् / तदाकर्ण्य प्रकुपिता सा तां दासी भृशं // 148 //

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346