Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ मुक्कावल्या // 147 // बदामि यत्र 2 योनावुत्पेदिरेऽमी जीवास्तत्र 2 नानाविधसंचिताशुभकर्मविलासासंयोगवियोगादिबहुविधा दुःखसंततिमनुभवन्ति IDIमोक्षवर्मा स्मेति विचार्य यः संसारमसारं त्यजति, धर्मश्चाश्रयति स इह सर्व सुखमश्नुते चान्ते मोक्षादिकमपि लभते // 14 // इन्द्रवजा-छन्दसि-जे हीन ते उत्तम जाति जाए, जे उच्च ते मध्यम जाति थाए / ज्यू मोक्ष मेतार्य मुनींद्र जाए, त्यूं मंगुसूरी पुरयक्ष थाए // 15 // अहो ! कर्मवैचित्र्यं येच हीनयोनावुत्पन्ना दृश्यन्ते, ते भवान्तरे किलोत्तमजातिमधिगच्छन्ति / एवमुत्तमजातीया अपि मृत्वा नीचजातौ जायन्ते मेतार्यवन्मंगुसरिवञ्च / / अथ संसारभावनोपरि मङ्गसूरेः ९-प्रबन्धापुरा कश्चिन्मंगुनामा मूरिः पञ्चशतशिष्यैः सेवितो ज्ञानसागरः शुद्धसाध्वाचारप्रतिपालकः पञ्चसमितिसुमण्डितः त्रिगुप्तिगुप्तः कदाचिदेकदा मथुरानगरीमगात्तत्रत्यसंघस्तं वंदितुमाययौ / तदीयदेशनामृतं निपीय समुल्लसितमनाः श्रीसंघः सपरिवार तमाचार्य महामहेन नगरान्तरानीय निर्वाध उपाश्रये स्थापयामास / प्रत्यहं द्विसन्ध्यं भक्त्या सरसमाहारमभोजयत्। ततः क्रमेण स सूरी रसलोलुपोजातो निजात्मानञ्च धन्यममन्यत / तथाहि-अहमिवाऽन्यः कोऽपि सरसमाहारमीदृशं न लभते। यथा मृदुस्थूलास्तरणप्रावरणचन्द्रकवितानपाटपाटलादिसमृद्धिमानहं तथा नान्यः कोऽप्यस्त्येवमिन्द्रियजं सुखमपि स बहुशो विवेद / अथ रस-शाता-समृद्धिगौरवमितः स गुरुः कुत्राप्यन्यत्र विहाँ नैच्छत् / तत्रैव तिष्ठन् पूर्णे चायुषि कालं कृत्वा तस्मिन्नेव पुरे नदीतीरे यक्षो जज्ञे / अथ 1 // 147 //

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346