Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 311
________________ किमस्ति तत्र ? येनेदृशोऽश्रतपूर्वोऽपूर्वो वाद्यध्वनिः श्रूयते ? तदा भरतोजदत्-हे मातः ! यचं पुरा ममोपालम्भं ददानाऽऽसीः, यथा-हे भरत ! त्वं नूनं राज्यसुखलुब्धोऽभूः / यदृषभस्य शुद्धिं न कुरुषे तस्यैव त्वत्पुत्रस्यैषा सम्पत्तिरस्ति / नयनयुगलमुन्मील्य पश्य 2 इत्याकये हर्षोत्फुल्ललोचना मरुदेवी माता रत्नमयं स्वर्णमयं रौप्यमयं चेति प्राकारत्रयमत्युज्जलं विलोकयन्ती विस्मिता व्यमृशत्-अहो ! कः पुत्रः का वा जननी ? सर्वमिदं क्षणिकमेवास्ति यत्कृते रुदती 2 अन्धाऽभूवम् / स तु सुपुत्रो भूत्वापि मे संदेशमात्रमपि न प्रैषीदत एनमसारं संसारं धिगस्तु। एकपक्षस्य रागेगाऽप्यलमित्थं सद्भावनां भावयन्ती सा मरुदेवी गजारूढेवाऽन्तकृत्केवलज्ञानमासाद्य मोक्षमध्यगच्छत् / तदैवेन्द्रस्तत्रागत्य मरुदेवीत, क्षीरसागरे स्नापयित्वा संश्चके / पुनर्भरतचक्रिणा सहेन्द्रस्तत्र समवसरणे समागात्तत्र च प्रभुमभिवन्ध तदीयदेशनामृतं निपीय भरतचक्री वीतम्रोकोऽभवत् / अथ देशनान्ते श्रावकीयं द्वादशवतं प्रतिपद्य निजालयमागतवान् / तदनु चक्रस्याष्टाहिकं महोत्सवं प्रावर्तयत, पूजान्ते च तच्चक्रं व्योम्नि पूर्वस्यां दिशि चचाल / ततश्चतुरङ्गवलमादाय प्रस्थितो भरतचक्री प्राच्यसागरतीरमागत्य तस्थिवास्तत्राऽप्यष्टमं तपो विदधे मागधतीर्थेशदेवं च भृशं ध्यातवान् / अथ रथारूढश्चक्री समुद्ररथनेमिनाभिपर्यन्तं रथं स्थापयित्वा स्वनामांकित बाणमेकं मुमोच / स चाष्टचत्वारिंशत्क्रोशपर्यन्तं गत्वा सिंहासनेलगत्तमभितोऽग्निमुद्गिरन्तमालोक्य देवचकोप / तदा प्रधानोऽवदत् स्वामिन् ! अलमिदानी कोपाटोपेन, प्रथममेनं नामांकित बाण पश्य त्वत्तोऽपि बलीयस एष प्रतिभाति / ततो देवो नाम वाचयित्वा भरतश्चक्रवानभूदिति विवेद / अथ शान्तकोपो देवोऽतिसारभूतरत्नजातमुपायनमादाय तत्रागतो भरतचक्रिणं नमश्चके प्राभृतवांश्च तत्सारभूतं रत्नजातम् / तदनु स एवमवदत्हे स्वामिन् ! एतावदिनमहमनाथ आसं परमद्यप्रभृति सनाथोऽभूवम् / अथ चक्रवर्तिना तत्पृष्ठे हस्तो दत्तस्तेनातिप्रीणितो देवः स्व 25

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346