Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ 38BABDULLABUSESXXXX 33-800 संसारे मानुषं जन्म धन्यमस्ति मया किं पापं कृतं भवान्तरे यत्तिर्यक्त्वमवाप्तम् / इत्थं स भावयन्नेवासीत्तावत्तत्र महावातोद्गमादकस्माद. धच्छिमो महातरुत्रयाणां मुनिसूत्रधारमृगाणामुपरि पपात / ततस्ते त्रयोऽपि सद्ध्यानेन मृत्वा पञ्चमब्रह्मदेवलोके देवत्वेनोत्पेदिरे / ___ अथ ४-द्वादशभावनासु प्रथममनित्यभावनामाहधन कण तनु जीवी बीज-झात्कार जेवी, सुजन तरुण मैत्री स्वम जेवी गणेवी। अहव मगनताए मूढता काई माचे !, अथिर अरथ जाणी एणसुं कोन राचे ? // 10 // अहो भव्यप्राणिनः ! कीदृशः संसारो वर्तते यत्र प्रतिपलमायुः क्षयति / तडिदिव लोकानामायुश्चञ्चलं प्रतिभाति / एवं पुत्रकKI लत्रपितृमातृमुहृदादिकुटुम्बवोऽपि सर्वः स्वमोपमो भाति / तथाऽप्यज्ञा जीवा अस्थिरमपि जगत्सुस्थिरं मन्यन्ते / धनजीवनयौवनादिस्थेयें जानाना भ्रान्ता एतान् विषयान सेवन्ते / ज्ञाततत्त्वास्तु तत्सर्व स्वमवत्पश्यन्ति अतो नैतेषु सञ्जन्ते // 10 // अथ संसारमनित्यं स्वमवत्तत्र भिक्षोः ६-कथानकम्यथा-कस्यचिदेकस्य कलवणस्य गृहे रात्रौ दधिमाजनमनावृतमासीदिति प्रभाते मोक्तुं त्यक्तुं वाऽनिच्छन् कञ्चन भिक्षुमालोक्य तस्मै तद्दधि दत्तवान् , सोऽपि तदादाय तडाकपाल्यां घनच्छायतरुतले काममभुक्त। तद्भक्षणात्तत्रैव स चिरंगाढनिद्रामभजत् / अथ सुषुप्तिसमये राज्यसुखमन्वभूत, यथाऽहं नृपोऽभवम् / अप्सरस इव दिव्याङ्गना मामुपासते / मन्त्रिप्रमुखाः सर्वे सदसि तिष्ठन्ति, चतुरङ्गीसेना च महती लन्धाऽस्ति, गजतुरगरथपत्तिसमूहादिकमनेकमस्ति, इत्थं स्वमे मनोराज्यं कुर्वन् स भृशममोदत /

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346