________________ 38BABDULLABUSESXXXX 33-800 संसारे मानुषं जन्म धन्यमस्ति मया किं पापं कृतं भवान्तरे यत्तिर्यक्त्वमवाप्तम् / इत्थं स भावयन्नेवासीत्तावत्तत्र महावातोद्गमादकस्माद. धच्छिमो महातरुत्रयाणां मुनिसूत्रधारमृगाणामुपरि पपात / ततस्ते त्रयोऽपि सद्ध्यानेन मृत्वा पञ्चमब्रह्मदेवलोके देवत्वेनोत्पेदिरे / ___ अथ ४-द्वादशभावनासु प्रथममनित्यभावनामाहधन कण तनु जीवी बीज-झात्कार जेवी, सुजन तरुण मैत्री स्वम जेवी गणेवी। अहव मगनताए मूढता काई माचे !, अथिर अरथ जाणी एणसुं कोन राचे ? // 10 // अहो भव्यप्राणिनः ! कीदृशः संसारो वर्तते यत्र प्रतिपलमायुः क्षयति / तडिदिव लोकानामायुश्चञ्चलं प्रतिभाति / एवं पुत्रकKI लत्रपितृमातृमुहृदादिकुटुम्बवोऽपि सर्वः स्वमोपमो भाति / तथाऽप्यज्ञा जीवा अस्थिरमपि जगत्सुस्थिरं मन्यन्ते / धनजीवनयौवनादिस्थेयें जानाना भ्रान्ता एतान् विषयान सेवन्ते / ज्ञाततत्त्वास्तु तत्सर्व स्वमवत्पश्यन्ति अतो नैतेषु सञ्जन्ते // 10 // अथ संसारमनित्यं स्वमवत्तत्र भिक्षोः ६-कथानकम्यथा-कस्यचिदेकस्य कलवणस्य गृहे रात्रौ दधिमाजनमनावृतमासीदिति प्रभाते मोक्तुं त्यक्तुं वाऽनिच्छन् कञ्चन भिक्षुमालोक्य तस्मै तद्दधि दत्तवान् , सोऽपि तदादाय तडाकपाल्यां घनच्छायतरुतले काममभुक्त। तद्भक्षणात्तत्रैव स चिरंगाढनिद्रामभजत् / अथ सुषुप्तिसमये राज्यसुखमन्वभूत, यथाऽहं नृपोऽभवम् / अप्सरस इव दिव्याङ्गना मामुपासते / मन्त्रिप्रमुखाः सर्वे सदसि तिष्ठन्ति, चतुरङ्गीसेना च महती लन्धाऽस्ति, गजतुरगरथपत्तिसमूहादिकमनेकमस्ति, इत्थं स्वमे मनोराज्यं कुर्वन् स भृशममोदत /