________________ MERोवर्गः 4 सक मुक्तावल्यां 143 // *** * __पुरा संयमादधिगतलन्धियोगाद्योऽत्र बलदेवमुनिस्तुङ्गनामगिरेरुपरि तिष्ठन् सिंहमृगादिकान् कियतो जीवान् प्रतिबोध्य पुनरेतादृशैः पशु-पक्ष्यादिमिविवेकविकलैस्तथा धातुकैाघसिंहादिभिश्च मांसादिकमसदाहारमत्याजयत् पुनरेतादृशान् जीवानपि सम्यक्त्वलसितान् धर्माराधकान् कुर्वन् स्वयञ्चापि सम्यक् संयममाराध्य पंचमब्रह्मदेवलोकसुखं सुचिरमन्वभूत् // 9 // अथ सिंहादिपशूनपि प्रतिबोधयतस्तस्य बलदेवमुनेः ५-कथानकम्यथैकदा वने कृष्णे कालं गते सद्वैराग्येण सह बलदेवश्चारित्रं ललो, परमेतस्य तनुश्रियाऽनुपमयैकदा मध्याह्नसमये गोचर्यै नगरमागच्छतः कूपान्तिके स्थिता काचित्कान्ता तपमोहमुपगता तेनान्यमनस्काघटभ्रान्त्या निजशिशोः कण्ठे रज्जु दृढं बध्वा यावदधः पातयितुमुद्यताऽभूत् / तावत्तदद्भतमकार्य विलोक्य बलदेवमुनिस्तामवोचत-अरे !एतत्कि करोपि? ततस्तया तदबोधि / ततः सा शिशोर्गलाद्रज्जुमपनीय घटमवघ्नात् / स मुनिरपि मद्पावलोकनादियं स्त्रीदमकृत्यमकरोत, अतो मया नगरे नागन्तव्यं, वन एव यदा यल्लप्स्यते, तदा तेनाहारेण पारणं विधातव्यमन्यथा तप एव कर्तव्यमिति निश्चित्य वन एव ततःप्रभृत्यतिष्ठत् / अथातुलतपोबलप्रभावतः शशक-हरिण-मूकर-ज-व्याघ्र-सिंहादयोऽपि तदीयदेशनां प्रत्यहमाकर्णयन्तो मांसादिभक्षणं प्रत्याचख्युः / अथैकदा तत्र कश्चिकाष्ठच्छेदी समुपागत्य सत्काष्ठानि छेत्तुं लग्नः / सञ्जाते च मध्याह्वेच्छिन्नमेकमहातरु समाश्रित्य तदधः खाद्यपक्तुं लग्नः। तत्र पाकधूम्रमालोक्य कश्चन शुभोत्तरसमयः सुश्राद्ध इव मृगो मुनेरग्रे पुच्छमकम्पयत् / तदा मुनिरपि पात्रमादाय तेन सह तत्राऽऽगात् / सोऽपि मुनिमायान्तमालोक्य सहसोत्थाय मुनेरभिमुखमागत्य तं प्रणम्य समभ्यार्थयत-स्वामिन् ! एहि,अद्य मे जन्म सफलं जातं,भवदर्शनात्पूतोऽभवम्, अद्य मया महत्पुण्यं लब्धम् / तत्रावसरे मृगो दध्यौ-यद्यहमद्य मनुष्योऽभविष्यं तर्हि ममाऽपीदृशो लाभोऽभविष्यत् / ** **** 143 //