Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 306
________________ a O मुक्तावल्यां // 142 // SARSOCIEDGCARRESAKXE यदा किमपि नोत्ततार न वा तार्पयत्तदा पुनर्भणितस्तेन-भोः पाखण्डिन् धर्मधूराइ ! अहं शान्त्या मुहुस्त्वां कथयामि त्वं मौन-10मोक्षवर्ग: माश्रित्य कथं तिष्ठसि सत्वरं देहि नो चेद्धनिष्यामि / परं स क्षान्तशिरोमणिर्दथ्यौ-यत्सत्यं वदानि तर्हि जीवो हिंसितो भवति / अतो मया परजीवजीवातवे नश्वरमेतच्छरीरमपि देयमेवेत्थं विचिन्त्य तूष्णीस्थितस्य मेतार्यमुनेः शिरः प्रकुपितः पश्यतोहर आईचर्मणा दृढं बध्वाऽसह्याऽऽतपे चिरं समतिष्ठिपत् / किश्चिद्विरम्प समाकृष्टे चर्मणि तद्वेदनातो मेतार्यमुनेर्नयने युगपदेव निपेततुः / तदापि समतां भावयन् क्षान्त्या तद्वेदना सहमानो मेतार्यमुनिरन्तकृत्केवलीभूत्वा मोक्षमधिजगाम / तदैव कोऽप्येकः काष्ठभारवाही तवृक्षमूलमवष्टंभ्य काष्ठभारं दधार / तदाघातभीत्या स क्रौञ्चपक्षी पुरा निगीर्णान् यवान् सर्वानवमत, तदालोक्यातिभीतः स दध्यौ-अहो ! मम कीदृशं दुर्दैवमागतमेष मुनिः श्रेणिकनरेन्द्रस्य जामाताऽस्ति / यं वीक्ष्य प्रधानादयः सर्वे प्रणमन्ति, स एव मया निहतः / महाननथों जात, एतद् घोरकर्म सपरिवार मां विनाशयिष्यति / इदानीं साधुवेष एव त्राता भविष्यति नान्यः कोऽपीति विमृश्य सकुटुम्बः स स्वर्णकारः साधुवेशं विधाय तत्रोपाविशत् / कियकालानन्तरं तन्मुनेस्तादृशवधादिवृत्तमाकर्ण्य कुपितो राजा भटानेवमादिशत्-भो भो भटा ! यूयं तत्र गत्वा स्वर्णकारं बध्या तमघाऽऽनयत / तेऽपि तत्रागत्य सर्वान्मुनीनेवाऽपश्यन् / पुनस्ते नृपान्तिकमागत्य जगदुः-स्वामिन् ! तत्र तु सर्वे साधव एव दृश्यन्ते, स स्वर्णकारस्तु कुत्रापि न दृश्यते / अथ स्वयमेव श्रेणिको राजा भटैः सह तत्रागत्य तानखिलान्मुनिवेषेणोपविष्टानालोक्य जगाद-अरे पश्यतोहर ! त्वया साधु कृतम्, यदीदृशं कुकृत्यं कृत्वाऽपि चारित्रं जग्राह / अन्यथैतदन्यायफलभोग विना तव मुक्तिः कथं स्यात् ? पुनर्नृपादयस्तान धृतसाधु- 142 //

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346