________________ पुत्रमवादीत्तस्यामेव रात्रौ स देवस्तदुदितकार्यचतुष्टयमकरोत, गंगासरस्वत्योर्जलेन मेतायं च स्नपयामास / द्वितीये दिवसे महता महेन स मेतार्यों राजपुत्रीं ता अष्टौ व्यवहारिपुत्रीश्च विवाहितवान् / तस्मिन्नवसरे स देवस्तत्रागत्याऽतिष्ठदवदच्च-किं भो! विवाहो जातः ? अतःपरं किं विधित्ससि ? तदवसरे मेतार्योऽवदत् भो देव ! त्वां नमस्करोमि सांजलिः प्रार्थये च यदहमधुना नवपरिणीतोऽस्मि / ताभिः सहेदानीं कियन्तमपि कालं सुखानि भोक्तुमनुकम्पय / देवो न्यगदत भो मित्र ! द्वादशवर्षाणि सुखं भुइक्ष्व, तदन्ते तु प्रावि दीक्षेति निगद्य देवः स्वस्थानमगमत् / अथाऽवध्यन्ते स देवः पुनरागात्तदापि नवभिः कन्याभिः प्रार्थितो देवस्तस्य पुनर्दादशवर्षाणि यावत्समयं दत्तवान् / तस्याऽप्यवसाने स देवस्तत्रागत्य मेतार्यमवोचत--भो मेतार्य ! अद्य मा विलम्ब कुरु एताश्त्यज, चारित्रं च पालय / तदाकर्ण्य नवपत्नीः परिपृच्छय श्रीमहावीरप्रभोः पार्श्वमेत्य दीक्षामग्रहीत् / अथ स एव मेतार्यमुनिर्जिनकल्पीयमासक्षपणं विदधदेकदा पारणाकृते तत्र राजगृहनगरे कस्यचन स्वर्णकारस्य द्वारि समायातः। तत्रावसरे स सुवर्णकारः स्वर्णमयानष्टोत्तरशतयवान् कृत्वा तत्रैव संस्थाप्य स्वयं गृहान्तरागात् / स मुनिस्तत्रैवाऽतिष्ठत्तावदेकः क्रौञ्चपक्षी तत्राऽऽगत्य तान् सकलानपि यवान जग्रास / पुनरुड्डीय कुक्षिभरिमारतो दूरं गन्तुमशक्तस्तत्समीपदेश एव वृक्षोपरि तस्थौ तत्रस्थो मेतार्यमुनिः सर्वमेतदपश्यत् / अथ गृहादागत्य तत्र स्थापितान् यवानपश्यन् स मुनिमाख्यतू-भोः साधो ! मयात्र यवाः स्थापितास्ते न दृश्यन्ते केन गृहीताः ? अत्र तु त्वमेवासीः कोऽप्यन्यो नागतोऽतस्त्वयैव गृहीता नान्येन प्रत्यर्पय / एते श्रेणिकस्य राज्ञः सन्ति कस्याऽप्यन्यस्य नेत्थं मागितो मेतार्यमुनिर्दथ्यौ--अहो ! यदि वक्ष्यामि तर्हि तं पक्षिणमसौ नूनं हनिष्यति, अतो मया किमपि न वाच्यम् / यद्भावि तद्भविष्यतीत्यवधार्य क्षान्त्या मौनमालम्ब्य स तत्रैव तस्थौ / अथ बहुधा पृष्टो मार्गितो मुनि ARC-RECRCASHBACKWAR