________________ मोक्षवगे मुक्तावल्यां रत्नानि हत्स्यति, तैः स्थालं भृत्वा राज्ञ उपायन विधातव्यम्, कन्याऽपि च याचनीया, इत्थं ते समीहितं सेत्स्यति / अथैवं निगद्य देवे निजस्थानं गते मेतार्योजमादाय निजसदनमेत्य तत्सर्व पितरमवदत् / अथ द्वितीयदिवसे तेनाजेन रत्नानि हदितानि तै रत्नैर्भूतं स्थालमादाय मेतार्यपिता नृपसदसि समागत्य समुपढौक्य कृतप्रमाणोऽतिष्ठत् / नृपेण पृष्ट-त्वं कोऽसि ? कुत आगतः ? किश्च समीहसे 1 तद्वद / अथ सोऽवदत्-अहं जात्या चाण्डालोऽस्मि, अत्रैव नगरे निवसामि / ममैकः सर्वकलाकुशलोऽतिप्रियतरः पुत्रोऽस्ति तस्मै त्वं स्वसुतां विवाहविधिना देहि / इतोऽन्यत्किमपि धनादिकं न कामये / तदाकर्ण्य मुख्य मन्त्रिणं पुत्रमभयकुमारमपश्यद्राजा / नृपाशयमवगत्य मन्त्री चाण्डालमभाषिष्ट-भोश्चाण्डाल ! त्वया कुतः प्राप्तानि रत्नान्येतानि ? तत्सत्यं वद / चाण्डालोऽवक्-मम गृहे सदैवाजो रत्नान्येव पुरीषयति / अभयकुमारो जगाद-हे पृथ्वीपते ! इयं देवी माया प्रतीयते मानुषी नै संभवति / भवतु, मयाऽपि तद्रष्टव्यमिति विमृश्य कुमार आहभोवाण्डल ! एकवारं तमजमत्रानय / इति मंत्रिण आदेश लात्वा तमजं तत्राऽऽनीय बबन्ध / परमत्र तु दुर्गन्धिमयं पुरीष कृतवान् तद्विलोक्य मन्त्रिणोक्तं स्वामिन् ! देवमायेयम्, नो चेदीदृग्जनो भवन्तं कथं कन्यां याचेत ! परमथाप्यस्मै कन्यादानं श्रेयस्करं न रोचते / इत्यवधार्य तमाख्यत-भोश्चाण्डाल ! शृणु, तव पुत्राय राजा तदैव कन्यां दास्यति यद्यद्यतन्यामेव रात्रौ वैभारगिरौ मूलतः शिखरपर्यन्तं सोपानावली तथा कुरु, यथाऽऽबालवृद्धानां गतिसौकर्य भवेत् / तथा राजगृहनगरे योऽभितः प्राकारोऽस्ति, तं सुवर्णमयं विधेहि / तृतीयं क्षीरसागरस्य पयोऽत्र समानय / चतुर्थ गङ्गासरस्वत्योर्जलमत्रानीय तव पुत्र स्नापय / एतत्कार्यचतुष्टयं यदि करिष्यसि तर्हि भवत्पुत्राय नृपोऽसौ कन्यां दास्यति / तदाकर्ण्य चाण्डालो गृहमागत्य तत्सर्व MEREKASSROORXX // 141 //