________________ CEO-XX करणेन मम तु बहवः पुत्राः पुत्र्यश्च विलसन्ति / साम्प्रतमेष गर्भो मां क्लेशयत्येवातोऽहं सत्यं वच्मि, यद्यावामेकदिने पुत्र प्रसोप्यावस्तहि मत्प्रसूतं चिरजीविनं पुत्रं ते दास्यामि, त्वत्प्रसूतं मृतं शिशुमहं ग्रहीष्यामि / आवामेवैतत्स्वरूपं ज्ञास्यावोऽन्यः कोऽपि न बोधिष्यति / केवलं तनाममात्र मया धृतं त्वया व्याहार्य, तदनु ते व्यवहारिखीचाण्डाल्यावेकस्मिन्नेव दिने सुतं सुषुवाते। अथ चाण्डालस्त्री युक्त्या प्रच्छन्नतया निजपुत्रं तस्या अदात्तदीयकं मृतं सुतं स्वयं जग्राह / अथ पुत्रजननमाकर्ण्य व्यवहारी महोत्सवमकरोन्मेतार्य इति नाम चक्रे, पंचमे वर्षे च लेखशालायां प्रेषीत् / यदा स सकलकलाकुशलोऽभूत्तदा द्वादशवार्षिक तं पुत्रमष्टाभिः स्वजातीयाभिः सुरूपाभिः सुकन्याभिः परिणाययितुं स्थिरीचके / प्रवर्तितश्च तदर्थमुत्सवः स्त्रियश्च द्विसन्ध्यं धवलमङ्गलगीतं गातुं लग्नाः / अत्रावसरे पुराकृतसंकेतो देवस्तत्रागत्य दध्यौ-यद्यसौ एताः कन्याः परिणेष्यति तर्हि भवाब्धेर्न तरिप्यति / अतः प्रागेवासौ मया प्रतिबोधनीय इति निश्चित्य प्रकटीभूय तं बहुधा प्रत्यबोधत, परन्तु तस्मै किमपि न रुरुचे / ततः स देवो मेतीशरीरे प्राविशत् / इतश्च मेती चाण्डाली रोदितुं लगा। अथ रुदती मेती चाण्डाली व्यवहारिगृहमागत्य मेतार्यपुत्रं निजगृहमानीतवती, भर्तारं चाऽत्रदत-हे स्वामिन् ! एष मे पुत्रोऽस्ति, अस्य लग्नं व्यवहारी कथं चिकीर्षति ! एतत्स्वरूप सर्वत्र पप्रथे / ततस्तासामष्टानां कुमारीणां पितरश्चापि चिन्तामापुः / पुनः प्रकटीभूय स देवो मेतार्य रहसि जगाद-मो मेतार्य ! जातं ते लग्नं, किमभूत ? मेतार्यस्तमाह-भो देव ! स्वयैतदयुक्तं कृत, तथाकरणेन ममाऽपकीर्तिः प्रसरति सर्वत्र / देव आहमदुक्तं कथं नाकृथाः 1 मेतार्योऽवक्-भोः! तवादेशमवश्यं करिष्यामि, परमिदानीं श्रेणिकराजस्य पुच्या सह यथा मे विवाहो जायेत तथा कुरुष्व, ततोऽहं चारित्रं ग्रहीष्यामि / तच्छ्रुत्वा स देवस्तस्मायेकमजमदाजगाद च-भो मेतार्य ! एनं गृहाण, एष +-... CARRORERSKRIDAR-CODS