________________ सक्तसुक्कावल्या // 14 // 3613 सर्वेषामपि साधूनां केवलज्ञानमुदपद्यत / भो लोका ! इयं कथा युष्मानिदमुपदिशति यल्लोकैः सदैव क्षमा धार्या कदापि द्वेषभावो मोक्षः न विधातव्यः। किञ्च-यदि स्वस्य व्रतोपवासादितपस्यामाचरितुं शक्तिर्न भवेत्तर्हि तदनुष्ठातृणामनुमोदनादिभावनाऽपि विधेया, तथा तपस्विनां साधूनां च वचनं शिरसा सदैव धार्यम् / तेषामवगुणा न द्रष्टव्यास्तथा सति कूरगडमुनिरिव भवन्तोऽपि शिवसुखमधिगमिष्यन्ति / क्षमागुणादधिकः श्रेयस्करः कोऽप्यन्यो गुणो नैवास्ति / अथ क्षमया कर्ममुक्तस्य मेतार्यमुनेः ४-कथानकम्यथा-भवान्तरे द्वौ गोपवालको गाश्चारयन्तौ कुत्रचित्तरोस्तले समुपविष्टावास्ताम् / तत्रावसरे तेन मार्गेण गच्छतस्तृषातुरस्य कस्यचिन्मुनेस्तौ गोपौ पयः पाययित्वा तृषामशीशमताम् / सोऽपि मुनिस्तयोधर्मदेशनामदात्तेन प्रबुद्वौ तौ दीक्षा ललतुः / चारित्रं पालयतोस्तयोर्मध्ये चैकस्य साध्वाचारे घृणा जाता, यत्स्नानहस्तपादमुखप्रक्षालनमकुर्वन्त एव मुनयो भुञ्जत इति नैष सदाचारः / एवं मनस्येव संकल्पो जातः, परं क्रियान्तु साधूनामेवाऽकरोत् / अथैकदा तो मिथ एवं निश्चयं चक्राते यदाक्योर्देवगतिमापनयोर्यः पूर्व ततश्युत्वाञ लोके यत्र कुत्र जायेत, स देवलोकस्थेनाऽवश्यमेव प्रतिबोधनीयः। अथायुःक्षये कालं कृत्वा तौ देवलोके दिव्यसुखं भोक्तुं लग्नौ / तत्रापि दिव्यं सुख भुक्त्वा ततश्युत्वा यः साधुजीवः साधुचारित्रे घृणामकरोत् / स साधुजीवो राजगृहनगरे कस्यचन मेहरनाम्नश्चाण्डालस्य गृहे तद्भार्यामेतीकुक्षौ पुत्रत्वेन समुदपद्यत / तद्गृहसमीपवर्तिनी काचिदेका व्यवहारिस्त्री मृतवत्साऽऽसीत् / तस्याश्चाण्डालभार्यया सह भगिनीवन्मिथः सख्यमासीचे द्वे समकालिकमेव गर्भ धृतवत्यौ / ते उमे अप्येकदा मिथो गर्भविषये समालेपतुस्तदानीं तां चांडालभार्याह-हे भगिनि ! त्वं मा निःश्वसिहि / प्राक्तनकर्मदोषतस्तव सन्ततिम्रियते, अलमत्र शोकसन्ताप Toolm140 //