Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 303
________________ CEO-XX करणेन मम तु बहवः पुत्राः पुत्र्यश्च विलसन्ति / साम्प्रतमेष गर्भो मां क्लेशयत्येवातोऽहं सत्यं वच्मि, यद्यावामेकदिने पुत्र प्रसोप्यावस्तहि मत्प्रसूतं चिरजीविनं पुत्रं ते दास्यामि, त्वत्प्रसूतं मृतं शिशुमहं ग्रहीष्यामि / आवामेवैतत्स्वरूपं ज्ञास्यावोऽन्यः कोऽपि न बोधिष्यति / केवलं तनाममात्र मया धृतं त्वया व्याहार्य, तदनु ते व्यवहारिखीचाण्डाल्यावेकस्मिन्नेव दिने सुतं सुषुवाते। अथ चाण्डालस्त्री युक्त्या प्रच्छन्नतया निजपुत्रं तस्या अदात्तदीयकं मृतं सुतं स्वयं जग्राह / अथ पुत्रजननमाकर्ण्य व्यवहारी महोत्सवमकरोन्मेतार्य इति नाम चक्रे, पंचमे वर्षे च लेखशालायां प्रेषीत् / यदा स सकलकलाकुशलोऽभूत्तदा द्वादशवार्षिक तं पुत्रमष्टाभिः स्वजातीयाभिः सुरूपाभिः सुकन्याभिः परिणाययितुं स्थिरीचके / प्रवर्तितश्च तदर्थमुत्सवः स्त्रियश्च द्विसन्ध्यं धवलमङ्गलगीतं गातुं लग्नाः / अत्रावसरे पुराकृतसंकेतो देवस्तत्रागत्य दध्यौ-यद्यसौ एताः कन्याः परिणेष्यति तर्हि भवाब्धेर्न तरिप्यति / अतः प्रागेवासौ मया प्रतिबोधनीय इति निश्चित्य प्रकटीभूय तं बहुधा प्रत्यबोधत, परन्तु तस्मै किमपि न रुरुचे / ततः स देवो मेतीशरीरे प्राविशत् / इतश्च मेती चाण्डाली रोदितुं लगा। अथ रुदती मेती चाण्डाली व्यवहारिगृहमागत्य मेतार्यपुत्रं निजगृहमानीतवती, भर्तारं चाऽत्रदत-हे स्वामिन् ! एष मे पुत्रोऽस्ति, अस्य लग्नं व्यवहारी कथं चिकीर्षति ! एतत्स्वरूप सर्वत्र पप्रथे / ततस्तासामष्टानां कुमारीणां पितरश्चापि चिन्तामापुः / पुनः प्रकटीभूय स देवो मेतार्य रहसि जगाद-मो मेतार्य ! जातं ते लग्नं, किमभूत ? मेतार्यस्तमाह-भो देव ! स्वयैतदयुक्तं कृत, तथाकरणेन ममाऽपकीर्तिः प्रसरति सर्वत्र / देव आहमदुक्तं कथं नाकृथाः 1 मेतार्योऽवक्-भोः! तवादेशमवश्यं करिष्यामि, परमिदानीं श्रेणिकराजस्य पुच्या सह यथा मे विवाहो जायेत तथा कुरुष्व, ततोऽहं चारित्रं ग्रहीष्यामि / तच्छ्रुत्वा स देवस्तस्मायेकमजमदाजगाद च-भो मेतार्य ! एनं गृहाण, एष +-... CARRORERSKRIDAR-CODS

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346