Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 302
________________ सक्तसुक्कावल्या // 14 // 3613 सर्वेषामपि साधूनां केवलज्ञानमुदपद्यत / भो लोका ! इयं कथा युष्मानिदमुपदिशति यल्लोकैः सदैव क्षमा धार्या कदापि द्वेषभावो मोक्षः न विधातव्यः। किञ्च-यदि स्वस्य व्रतोपवासादितपस्यामाचरितुं शक्तिर्न भवेत्तर्हि तदनुष्ठातृणामनुमोदनादिभावनाऽपि विधेया, तथा तपस्विनां साधूनां च वचनं शिरसा सदैव धार्यम् / तेषामवगुणा न द्रष्टव्यास्तथा सति कूरगडमुनिरिव भवन्तोऽपि शिवसुखमधिगमिष्यन्ति / क्षमागुणादधिकः श्रेयस्करः कोऽप्यन्यो गुणो नैवास्ति / अथ क्षमया कर्ममुक्तस्य मेतार्यमुनेः ४-कथानकम्यथा-भवान्तरे द्वौ गोपवालको गाश्चारयन्तौ कुत्रचित्तरोस्तले समुपविष्टावास्ताम् / तत्रावसरे तेन मार्गेण गच्छतस्तृषातुरस्य कस्यचिन्मुनेस्तौ गोपौ पयः पाययित्वा तृषामशीशमताम् / सोऽपि मुनिस्तयोधर्मदेशनामदात्तेन प्रबुद्वौ तौ दीक्षा ललतुः / चारित्रं पालयतोस्तयोर्मध्ये चैकस्य साध्वाचारे घृणा जाता, यत्स्नानहस्तपादमुखप्रक्षालनमकुर्वन्त एव मुनयो भुञ्जत इति नैष सदाचारः / एवं मनस्येव संकल्पो जातः, परं क्रियान्तु साधूनामेवाऽकरोत् / अथैकदा तो मिथ एवं निश्चयं चक्राते यदाक्योर्देवगतिमापनयोर्यः पूर्व ततश्युत्वाञ लोके यत्र कुत्र जायेत, स देवलोकस्थेनाऽवश्यमेव प्रतिबोधनीयः। अथायुःक्षये कालं कृत्वा तौ देवलोके दिव्यसुखं भोक्तुं लग्नौ / तत्रापि दिव्यं सुख भुक्त्वा ततश्युत्वा यः साधुजीवः साधुचारित्रे घृणामकरोत् / स साधुजीवो राजगृहनगरे कस्यचन मेहरनाम्नश्चाण्डालस्य गृहे तद्भार्यामेतीकुक्षौ पुत्रत्वेन समुदपद्यत / तद्गृहसमीपवर्तिनी काचिदेका व्यवहारिस्त्री मृतवत्साऽऽसीत् / तस्याश्चाण्डालभार्यया सह भगिनीवन्मिथः सख्यमासीचे द्वे समकालिकमेव गर्भ धृतवत्यौ / ते उमे अप्येकदा मिथो गर्भविषये समालेपतुस्तदानीं तां चांडालभार्याह-हे भगिनि ! त्वं मा निःश्वसिहि / प्राक्तनकर्मदोषतस्तव सन्ततिम्रियते, अलमत्र शोकसन्ताप Toolm140 //

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346