Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 274
________________ सूक्तमुक्कावल्यां // 126 // अथ जारपल्यङ्के शयानाया नूपुरपण्डितायाः ८-कथा काममः३ यथा राजगृहनगरे जर्जरनामा स्वर्णकारोऽस्ति / तस्बैकः पुत्रोऽस्ति स पित्रा परिणायितः परमेतस्य पत्नी व्यभिचारिणीशिरोमणिरस्ति / अथैकस्यां रात्रौ भारं गृहान्तः सुतं मुक्त्वा स्थलान्तरे दिव्यां शय्यां विधाय जारमाहूय तेन सह रेमे / तदेतदनाचारमालोकमानो जर्जरस्तां जारश्च निद्रितं वीक्ष्य तवाऽऽगत्य बघा नपुरमादाय पुनः स्वस्थानमेत्य सुष्वाप / नूपुरश्च शय्योपरि न्यस्तवान् , अथ जागृता सा चरणे नुपुरमपश्यन्ती व्यचिन्तयत् / यदेतत् श्वशुरस्यैव कृत्यं नान्यस्य नूनमसौ प्रभाते लोकान् वदिष्यति मे दुश्चरित्रम् / अतो मयाप्येतत्फलं तस्य दर्शनीयमित्यवधार्य जारमुत्थाप्य निजालयमप्रैषीत, स्वयं भर्तुः पार्श्वमागत्य सुष्वाप / अथ किञ्चिद्विरम्य पतिमुत्थाप्य, यत्र शयने जारेण सह पुरा सुप्ताऽऽसीत्तत्रैव शयने समागत्य मा सह पुनः शिश्ये, पतिरचिरादेव निदद्रौ। ततः सा सुप्तं तमवगत्य बुम्बारवं व्यधत्त-यथा हे नाथ ! द्रुतमुत्तिष्ठोत्तिष्ठ / पश्यानेन निरपेण तव पित्रा लज्जास्थानकेऽप्यत्र समागत्य मदीयं नूपुरमपजडू / अथ सहसैव समुत्थाय झटिति पितुः पार्श्वमागत्य तं ताडितुं लनोऽवदच्च-अरे पापिष्ठ ! निर्लज्ज ! तत्र गत्वा पुत्रवधूचरणं स्पृशतस्ते मनाऽऽगपि लज्जा नाऽऽाता ! धिक त्वां धिक् त्वां ! तदा पित्रोक्तं रे पुत्र ! त्वं तदानीं नासीरन्यः कोऽप्यासीत् / पुनर्जगाद पुत्रः-रे दुर्बुद्धे ! अन्यः कोऽपि नाऽऽसीदनमेवाऽऽसम् / इत्थं पितापुत्रयोविवादे प्रवर्धमाने बहवो लोका: समीपस्थास्तत्राजाताः / तत्स्वरूपं ज्ञात्वा सर्वाः स्त्रियः सर्वे पुरुषाश्च पितर जर्जरमेव निनिन्दुः / असौ प्रमत्तो जात इति जगदुश्च सर्वे / सेन स जर्जरो विचारसागरे ममज्ज / अहो! किं जातं मया तु सर्व तच्चरित्रं प्रत्यक्षीकृतं तथापि सर्वे मदुक्तमसत्यमेव मन्यन्ते निन्द- 12 // 126 //

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346