Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ कामवर्ग:३ सूकमुक्कावल्यां // 131 // अथ निर्मोहकृताऽनशनस्य मोक्षमधिगतस्याऽरहन्नकमुनेः १०-कथातगरपुरीनगर्यो दत्ताभिधानः श्रेष्ठी वर्तते / तस्य भार्या भद्राभिधाना चारहनकाभिधस्तत्पुत्रोऽस्ति / अथैकदा गुरुमुखाद्देशनामाकर्ण्य सपुत्रः समायों दत्तश्रेष्ठी संसारमसारमवबुध्य दीक्षा ललौ। तावुभौ यथावत्संयमाराधनपरावास्ताम् / परमसौ दत्तसाधुः पुत्रोपरि घनिष्ठस्नेहवशात्पुत्रं न कष्टयते / आहारजलादिकृत्यमपि स्वयमेव करोति स्म / इत्थं पुत्रं सुखयन संयम पालयश्चायुःक्षये दत्तमुनिर्देह त्यक्त्वा परलोकमगच्छत् / ततस्तस्यारहनकमुनेः शीतातपे जलाहाराद्यर्थ ग्रामान्तर्गमनादिनाऽतिक्लेश उदपद्यत / याच माता भद्रा साध्वी तदानीतमाहारपेयादिकं तस्य साधोरकल्प्यमेवाऽस्ति / अतः सोरहन्नको मुनिरधिकं क्लेशमन्वभूत् / अथैकदा साधवः स्वस्वपात्राणि समादाय गोचरीकृते नगरान्तश्चेलुः / तत्प्रेरितोऽरहन्नकोऽपि पात्राणि लात्वा तत्पृष्ठानुगोऽभवत, परं निदाघतापाधिक्यात्तेने चेलुः / असो गन्तुमनर्हः पथि कुत्रचिन्मन्दिराधश्च्छायायामतिष्ठत् / तत्र स्थितं तं काचिच्चिरविरहिणी तरुणी निजगवाक्षस्था निरीक्ष्य तद्रूपेण मोहिता दासीमादिशत-हे वयस्ये ! त्वं याह्येनं मुनिमत्रानय / अथ दासी तत्रागत्य तं मुनि तदन्तिकमनयत् / अथागतमतिसुन्दरं तरुणमरहन्नकमुनि साध्वोचत-मुनिसुन्दर ! त्वमेनं तारुण्यमनेन वेषेण मुधा किङ्गमयसि ? त्वमत्रैव सुखेन तिष्ठ, मया सह स्वैरं रमस्व / तदुक्तिमङ्गीकृत्य तत्रैव तिष्ठन् स तया सह विषयसुखं स्वैरं भुङ्क्ते। इतश्च गोचरीमादाय समागतेषु साधुषु भद्रा साध्वी पुत्रमपश्यन्ती तानपृच्छत्-भो मुनयः! मम पुत्रः क गतः ? तैरुक्तमस्माकं पृष्ठे स आसीत्परं कुत्र गतवानिति न विद्मः / इत्याकर्ण्य तदैव विक्षिप्ता सती अरहन्नक! अरहन्नक ! इत्यालपन्ती नगरान्तरितस्ततो बभ्रामाश्चकार, तां तथावस्थामालोक्य कियन्तो लोका बालकाश्च कौतुकात्ता परिवत्रुः / अथैकदा बालपरिवृता सा विक्षिप्ता A // 131 //

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346