Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ सक्तसुक्तावल्यां // 133 // RECRUKMSROBHABAR साधु मेने / पुनश्चक्रवर्ती सभामागत्य तदीयशोकापनोदाय द्विजमेवमुवाच-हे द्विज ! संसारचक्रे समागतो जीवः सर्वोऽपि म्रियत कामवर्ग:३ एव / यदेतज्जगदनित्यं गीयते भावी केनाऽपि रोढुं न शक्यते, अतः शोकं त्यज, अस्य चोत्तरक्रियां विधेहि / तच्छ्रुत्वा द्विजो जगाद-'परोपदेशे पाण्डित्यं, सर्वेषां सुकरं नृणाम्' इत्यस्योदाहरणं माभूः यदुदीरितं तत्त्वयाऽपि परिपाल्यमेव / भवतामपि षष्टिसहस्रपुत्रा नागदेवेन भस्मसात्कृताः / अथैतद्बज्रपातोपमगिरमाकर्णयमेव नृपेन्द्रो मूर्छामापन्नो विचेतनो भूमौ पपात / तदनु कृतनानाविधशीतलोपचारेण लब्धचेतनो भृशं शोचन विलपंश्च चक्रवर्ती प्रकटितस्वरूपेणेन्द्रेण गतशोको विदधे / ततः स्वलोकमागात् / ततः सगरचक्रवर्ती निजपौत्राय भगीरथाय सेनाऽऽधिपत्यमदादिति पुत्रमोहाधिकारो दर्शितः / अथ शय्यभवसूरितत्पुत्रमनकयोः १२-कथायथेह पुरा श्रीवीरप्रमोः पट्टे श्रीसुधर्मस्वामी स्थापितस्तत्पढे श्रीजम्बूस्वामी, तत्पट्टालङ्कारी श्रीप्रभवस्वाम्यभूत् / स हि प्रान्ते निजपट्टालङ्कारियोग्य कमपि यदा जिनशासने नाऽपश्यत्तदा लब्धिप्रयोमेण शय्यंभवनामानं द्विजवरं यज्ञं विदधतं सूरियोग्यतमं मत्वा तत्प्रतिबोधाय द्वौ मुनी तत्पार्श्वे प्राहिणोत् / तो तत्र गत्वा जगदतुः-"अहो ! कष्टं महाकष्टं तवं न ज्ञायते त्वया" तयोरेतद्वचो निशम्य शय्यभवोऽपृच्छत् भो मुनी! युवाभ्यां किमुच्यते ? तावूचतुः / आवामन्यन्न किमप्यवोचाव / ततो यज्ञस्तम्भमुत्पाठ्य तदधः श्रीजिनेन्द्रविबं तो मुनी अदर्शयताम् / ततस्तेन संजातप्रतिबोधः स्वपत्नी गर्भवती हित्वा शय्यंभवः प्रवव्राज / निरतिचारं चारित्रमवन् शिक्षितसाध्वाचारविचारोऽनुक्रमादाचार्यपदमाप / इतश्च गृहे तत्पत्नी नवमे मासि पुत्र प्राऽसोष्ट, तदीयं नाम 'मनक' IM // 133 / /

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346