Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ मोक्षवः४ मुक्तावल्या // 137 // ARRBSEBER अथ क्षमागुणमाद्रियमाणजनतोपरि यथासुगति लहि क्षमाये खंधसूरीस सीसा, मुगति दृढप्रहारी कूरगण्डू मुनीसा / गजमुनिस खमाए मुक्तिपंथा अराधे, तिम सुगति खमाए साधु मेतार्य साधे / / 7 // पुरा कस्यचित्खन्धकमरेः शिष्याणां पञ्चशती क्षमयैव मोक्षमाप्तवती / स्वयन्तु क्षमागुणं त्यजन दुःखसन्ततिमगात पुनर्दृढप्रहारी कूरगडुनामा मुनिश्च क्षान्त्यैव कैवल्यज्ञानमाध्य मुक्तावभूताम् / एवं गजसुकुमाल-मैतार्यमुनिवरौ क्षमागुणप्रयोगादन्तकृत्कैवल्यवन्तो शिवसुखास्वादकावभवतां, एतद्गजसुकुमालमुनेः कथा धर्मवर्गे त्रयोविंशतितमे प्रबन्धे दर्शिताऽस्ति शेषाश्च ताः कथा अत्रैव क्रमशः दयन्ते क्षमया मुक्तिमधिगतानां पञ्चशतशिष्याणामक्षमया दुःखपारंपर्यमाप्तस्य स्कन्धकसूरेश्च १-कथा पुरा कान्तिपुरनामनगरे जितशत्रोः क्षोणिपालस्य खन्धकाभिधः कुमारः पुरन्दरयशाभिधाना कन्यैका चासीत् / राज्ञा सा पुत्री दण्डकेन तदनुरूपेण राज्ञा परिणायिता। अथैकदा दण्डकनृपेण कस्मैचित्कार्याय प्रेषितो महानास्तिकः पालकनामा मन्त्री जितश नृपस्य सभामागत्य राजानं प्राणमत् / तत्रावसरे प्रसंगवशात्प्रस्तुतायां धर्मचर्चायां खन्धकराजकुमारेण स पालको विजिग्ये तेन पालको मनसि नितान्तमखिद्यत, परं तदानीं किमपि प्रतिकतु नाऽशक्नोत् / अथ राजकार्य संपाद्य स पालकः स्त्रनृपान्तिकमाययो। ततः कतिपयसमयानन्तरं तत्रोद्याने विशतितमतीर्थकरो मुनिसुव्रतस्वामी समवससार / तदैवागत्य वनपालो राज्ञे गुर्वागमनवर्धापनं // 137 //

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346