SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ मोक्षवः४ मुक्तावल्या // 137 // ARRBSEBER अथ क्षमागुणमाद्रियमाणजनतोपरि यथासुगति लहि क्षमाये खंधसूरीस सीसा, मुगति दृढप्रहारी कूरगण्डू मुनीसा / गजमुनिस खमाए मुक्तिपंथा अराधे, तिम सुगति खमाए साधु मेतार्य साधे / / 7 // पुरा कस्यचित्खन्धकमरेः शिष्याणां पञ्चशती क्षमयैव मोक्षमाप्तवती / स्वयन्तु क्षमागुणं त्यजन दुःखसन्ततिमगात पुनर्दृढप्रहारी कूरगडुनामा मुनिश्च क्षान्त्यैव कैवल्यज्ञानमाध्य मुक्तावभूताम् / एवं गजसुकुमाल-मैतार्यमुनिवरौ क्षमागुणप्रयोगादन्तकृत्कैवल्यवन्तो शिवसुखास्वादकावभवतां, एतद्गजसुकुमालमुनेः कथा धर्मवर्गे त्रयोविंशतितमे प्रबन्धे दर्शिताऽस्ति शेषाश्च ताः कथा अत्रैव क्रमशः दयन्ते क्षमया मुक्तिमधिगतानां पञ्चशतशिष्याणामक्षमया दुःखपारंपर्यमाप्तस्य स्कन्धकसूरेश्च १-कथा पुरा कान्तिपुरनामनगरे जितशत्रोः क्षोणिपालस्य खन्धकाभिधः कुमारः पुरन्दरयशाभिधाना कन्यैका चासीत् / राज्ञा सा पुत्री दण्डकेन तदनुरूपेण राज्ञा परिणायिता। अथैकदा दण्डकनृपेण कस्मैचित्कार्याय प्रेषितो महानास्तिकः पालकनामा मन्त्री जितश नृपस्य सभामागत्य राजानं प्राणमत् / तत्रावसरे प्रसंगवशात्प्रस्तुतायां धर्मचर्चायां खन्धकराजकुमारेण स पालको विजिग्ये तेन पालको मनसि नितान्तमखिद्यत, परं तदानीं किमपि प्रतिकतु नाऽशक्नोत् / अथ राजकार्य संपाद्य स पालकः स्त्रनृपान्तिकमाययो। ततः कतिपयसमयानन्तरं तत्रोद्याने विशतितमतीर्थकरो मुनिसुव्रतस्वामी समवससार / तदैवागत्य वनपालो राज्ञे गुर्वागमनवर्धापनं // 137 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy