SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ददौ / तस्मै तुष्टो राजा धनं धनमदात्ततः सचतुरंगसैन्यो परिवारपरिवृतो नृपालः खन्धककुमारेण सह महामहेन गमवदनार्थ तत्रागात् / यथावत्तमभिवन्द्य तदाज्ञप्तः स्वोचितस्थाने न्यषीदत् / भगवन्मुखारविन्दतो धर्मदेशनां श्रत्वा खन्धककुमारः प्रत्यबुध्यत / पुनस्तत आलयमागत्य मातापित्रोराज्ञया कुमारः पञ्चशतराजकुमारेण सह प्रवव्राज / अथ गुर्वन्तिके निवसनिरतिचारं चारित्रं पालयन खन्धकमुनिर्दण्डकादिदेशेषु विहर्तु गुरुमयाचत / गुरुणोक्तम्-मुने ! तत्र मागाः यतस्ते प्रबलरिपुस्तत्र वर्तते, स प्राणान्तिकं कष्टं ते दास्यति / स पुनर्गुरुमपृच्छत्-हे भगवन् ! अहमाराधको विराधको वाऽस्मि ? गुरुरवदत-मो मुने ! त्वां विना सकला मुनय आराधकाः सन्ति तथापि बलवद्भवितव्यप्रेरितः खन्धकः साधुः पञ्चशतमुनिगणानुगतः प्रतस्थे स साधुः सपरिवारः क्रमशस्तनगरमागतवान् / तच्छ्रुत्वा प्रागेव तत्रोद्याने पालको मन्त्री प्रच्छन्नतया बहुस्थलेषु नानाविधशस्त्रास्त्रजालं न्यासितवान् / सोऽपि मुनिस्तत्रैवोद्याने समायातस्तदागमनं श्रुत्वा वन्दितुं सपौरः सकुटुम्बो राजा तत्रागत्य भक्त्या तान्सर्वान्साधून विधिवदभिवन्ध धर्मदेशनामाकर्ण्य स्वस्थानमाययौ / अथ स दुष्टात्मा पालको राजानमेवमवदत्-हे स्वामिन् ! एतान् साधून माऽवेहि, यदमी तत्रोद्याने भूमितले नानाविधानि शस्त्रास्त्राण्यसंख्यानि गोपयामासुः / अतोऽनुमीयते लक्ष्यते च यदसो खन्धकस्ते श्यालो मुनिवेषेणावागतः संग्रामे त्वां विजित्य तावकं राज्यं ग्रहीष्यति / अत्र संशयश्चेत्तत्र गत्वा संग्रामोपयोगीनि शस्त्राऽस्राणि भूमौ गुप्तरूपेण संस्थापितानि पश्य / ततो राजाऽवक्-भोः प्रधान ! यथा त्वं भाषसे, तथा तत्र गत्वामां दर्शय, ततोऽहं तवोक्तं सर्व सत्यं वेदिष्यामि / तेनोक्तम्-तहि विलम्ब मा कुरु, दुतं व्रज / ततो राजानं तत्र नीत्वा तान्मुनीनन्यत्र कृत्वा स्वनिहितशस्त्रास्त्राणि समदर्शयत् / तदालोकनतो भीतिमापनो अथ स दुष्टात्मा ARKHERDSHIKARAN मावहि, यदमी तत्रोद्याने अतोऽनुमीयते लय
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy