SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ मोक्षवर्गः४ सूक्त राजा तमेवमवादीत-एतद्विषये यथेच्छसि, तथा कुरु मां मा पृच्छ / ततो मुदितः स दुष्टस्तदैव तत्रागत्य पीलनयन्त्रमानाय्य मुक्तावल्यांक सर्वान साधूस्तत्राकार्य क्रमश एकैकं तत्र यन्त्रे नवनवत्यधिकचतुःशतमुनीनपिनट् / सर्वेऽमी मुनयश्चतुर्विधमाहारं प्रत्याख्याय // 138 // समाधिना शान्ति वहन्तोऽन्तकृत्केवलिनो भवन्तो मोक्षमीयुः / यदा स पापीयान् जीव एकमेवाऽवशिष्टं लघुसाधु पीलितुमैच्छत्तदा खन्धको मुनिः शान्तिमत्यजत्कथितञ्च-रे पापिष्ठ ! प्रथमं मामेव यन्त्रेव निष्पीलय पश्चात्स्वेच्छानुकूलं विधातव्यम् / तेनोक्तं नहि नहि प्रथममेनमेव क्षुल्लकं निष्पील्य पश्चात्त्वां पीलयिष्यामि / तदा तं क्षुल्लकमुनि पील्यमानमालोक्य सर्वथा क्षमां त्यजन् स्कन्धकसरिगुरूदितं वचः स्वभवितव्यञ्च सत्यतां नयनहं मृत्वा दण्डकदेशदाही स्यामिति निदानमकरोत् / पीलनसमये लघुरपि साधुः क्षमयाऽन्तकृत्केवलीभूतोऽक्षय्यं शिवसुखमाप्तवान्, कृतनिदानः खन्धकाचार्योऽपि क्षमात्यागतः पालकेन यन्त्रे पीलितो दुर्ध्यानेन मृत्वाऽग्निकुमारोऽभवत् / अत्रान्तरे पलभ्रान्त्या शोणिताऽऽरजोहरणमादाय गृध्र उदडीयत / तच्चाकस्मात्पुरन्दरयशाराश्या अग्रेऽपतत् / तदालोक्य सा राजानमपृच्छत् हे नाथ ! ईदृशो मरणान्तोपसर्गः साधूनां केन पापिना कृतः परं राजा किमपि नोवाच / ततः पौरजनमुखात्पालकेन पापीयसा पञ्चशतमुनिमंडलसहितः खन्धकाचार्यो यन्त्रे पिष्ट इति ज्ञात्वा भृशं शोचन्ती सा राज्ञी दण्डकनृपमवोचत्-भोः पापिष्ठ ! येन त्वया पञ्चशतमुनिघातः कारितस्तेन संजातमहापापस्य तव मुखावलोकनमपि न युज्यते / ततः संसारमसारं जानाना पुरन्दरयशामहिषी चारित्रमादाय श्रुतमधीत्य ततो विजहे / कृतनिदान कन्धकाचार्यजीवोऽग्निकुमारो भूत्वाऽवधिना समुद्भूतमत्सरस्तदैव दण्डकनृपतिदेशं समस्तं भस्मसाच्चके / यदद्यापि दण्डकारण्यमित्यु च्यते लोकैः / एतच्च वनं G // 1385
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy