SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ BOORORSCRIBE सम्मेतशिखरस्य मार्गे तिष्ठति / अहो ! स्कन्धकाचार्यस्य पंचशती शिष्यमण्डली क्षमया मोक्षमाप, स्वयन्तु तेषां गुरुर्भूत्वाऽपि क्षमात्यागान्मही दुःखसन्ततिमसहत / अतः सर्वैरपि श्रेयोऽथिभिः क्षमागुणः सादरं धार्य एव / अथ क्षान्त्या मोक्षमधिगतस्य दृढप्रहारिणः २-कथापुरा कस्यचिद् ब्राह्मणस्य पुत्रः सप्तव्यसनसमासक्तो दृढप्रहारिनामा मातापितृभ्यां गृहानिष्कासितोऽभवत् / ततश्चौरग्राममागतस्तत्र चापुत्रश्चौरनायकस्तं योग्यं मत्वा पुत्रत्वेन स्वान्तिके स्थापयामास / अथ कतिपयसमयानन्तरं पितयुपरते स एव सकलतस्कराऽऽधिपत्यं लेमे / स कठोरहृदयः क्रूरकर्मकारी च जन्मत एवासीत, अतोऽनन्तजीवानप्यवधीत् / अथैकदा सपरिवारः स कुशस्थलपुरं लुण्टितुमगात् / तत्पुरं लुण्टयित्वा कस्यचिद् ब्राह्मणस्य गृहं प्राविशत्तत्र च महता मनोरथेन क्षीरपाकं पक्वा चुल्ल्युपरि निधाय तत्पनी ब्रामणी पुत्र लालयन्ती किश्चिदरमुपविष्टाऽऽसीत् / तत्रावसरे सा तद्भाण्डं स्पष्टुं यान्तं दृढपहारिणमवादीतू-अरे ! कस्त्वं ? मदीयं पाकमाण्ड मा स्पृश, यदि स्त्रक्ष्यसि तर्हि ममोपयुक्तंन स्याचदाकये कुपितः स तच्छिरोऽसिना चिच्छेद / तद्वीक्ष्य स्नानं विदधद् ब्राह्मणोऽस्त्रमादाय तं हन्तुमनुपदमेव दधाव, दृढप्रहारी तस्याऽपि शिरोऽच्छेत्सीत् / पुनस्ततोऽपसरन्मामै गर्मवतीमेकां गामपि जिहिंस / तत्रावसरे गोरुदरतो बहिर्भूतमतिदीनं वत्समालोक्य तस्य हृदये दया प्रादुर्भूता तेन स भृशं पश्चाचापमकरोत्तथाहि-घि मा विङ् मा यदहं ब्राह्मणो मृत्वाप्पीदृशं घोरकर्म कृतवान् / हा ! हा !! मम नरके कीदृशी यातना सोढव्या भविष्यतीति ? मासाशतमां-ब्रह्म-खो-गो-बालहत्याना किं फलं भोक्ष्ये ? अथवाऽसमवेदनम
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy