Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ सूक्त- 1300 कामतः३ मुक्तावल्या // 132 // मालिनी-वृत्ते-निषध सगर-राया जे हरीभद्र चन्द्रा, तिम दशरथ राया जे प्रसन्ना मुनीन्द्रा। मनक जनक जे ते पुत्रना मोह धारथा, स्वसुत-हित करीने तेहना काज सारथा // 20 // अहो ! निषधस्य नृपेन्द्रस्य, तथा सगरचक्रवर्तिनो हरिभद्रमरि-हरिचन्द्रनृपयोर्दशरथस्य, प्रसन्नचन्द्रराजर्षिप्रमुखादेश्च स्वस्वपुत्रोपरि महान स्नेह आसीत् / चैवं मनकजनकस्य शय्यंभवसूरेविजकुलभूषणस्याऽसीमः पुत्रप्रेमासीत् / अतोऽमी सर्वे पुरुषोत्तमाः पुत्रमोहवशंगताः पुत्राणां यदिष्ट तदेव चक्रुः // 20 // अथ सगरचक्रवर्तिनः षष्टिसहस्रतत्पुत्राणाञ्च ११-कथाइह हि सगरचक्रवर्तिनः षष्टिसहस्रपुत्रा अभूवन तेऽष्टापदतीर्थस्य रक्षार्थमभितः परिखाकार गर्न कर्तु प्रावर्तन्त / तदालोक्य ज्वलनप्रभनामा नागदेवस्तानवादीत-भोः सागरा ! यूयमत्र महागत खनथ तेनाऽस्मद्भुवने रजांसि पतन्ति, अत एतत्कर्मणो विरमध्वम् / तदानीं तत्कथनान्ते तत्कृत्यं ते तत्यजुः / अथ कियत्कालानन्तरं पुनस्ते दध्युः-याऽस्माभिर्महता परिश्रमेण परिखा खनिता साप्यधुना जलं विना विनंक्ष्यतीति सा जलैराशु परिपूरणीया / यथा कोऽप्यस्य तीर्थराजस्याऽऽशातनां न कुर्यात् इत्यवधार्य कृतैकमतिकास्ते निजदण्डयोगतः सार्धद्वाषष्टियोजनानि यावत्तत्र स्वकृतमहागर्ने गङ्गाप्रवाइमानिन्यिरे / तेन वै कियन्तो नगरा देशाश्च जलनिमग्ना अभूवन् / अथ गंगाम्भसा भृतां तावतीं परिखामालोक्य तेन वारिणा बुडितप्राय निजभुवनश्चोद्वीक्ष्य सञ्जातकोपः स नागदेवो निजमनस्यवदत्-अहो ! मया पुरा वारिता अप्यमी न न्यवर्तन्त / समीहितश्च साधितमेव, अत एतान् BALAWAROLOROLARS 132 //

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346