Book Title: Sukta Muktavali
Author(s): Bhupendrasuri, Gulabvijay Upadhyay
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 287
________________ भस्मसानिधाय सखी स्यामिति निश्चित्य तत्रागत्य तानालोक्य विषाग्नियोगादेकदैव तान् सर्वान् भस्मसादकरोत् / अथ भस्मीभूतेषु सकलेषु कुमारेषु तत्सार्धमागता द्वात्रिंशत्सहस्रनृपेन्द्राः प्रधानादयश्च दध्यु:-अधुना किर्तव्यम् ? कुमाररक्षार्थ वयं सर्वे राज्ञा प्रेषितास्तांश्च नागदेवो भस्मीचक्रे / यद्येतद्राजानं निवेदयिष्यामस्तहिं कथयिष्यति स यन्मृतेष्वस्मत्पुत्रषु भवन्तो जीवन्तः कथमत्रागताः 1 अतोऽस्माभिनुपान्तिकं न गन्तव्यमिति निश्चित्य ससैन्यास्ते ततो निर्गत्य ग्रामतो बहिरेव कुत्रापि तस्थुः / अत्रान्तरे चक्रिप्रबोधाय सौधर्मेन्द्रो ब्राह्मणरूपं कृत्वा मृतं बालकं स्कन्धे निधाय नगरान्तश्चतुष्पथे तिष्ठन् भृशं रुदबतिव्यलपत्-हा दैव ! ममैक एव पुत्र आसीत् सोऽपि सर्पदष्टो ममार / किङ्करोमि? क्व गच्छामि ? कथं वा जीवेयम् ? इत्थं विलपन स लोकैर्भणितः-मो द्विज ! कदा कुत्र कथं वाहिना दष्टो मृतश्च ते शिशुः 1 द्विजोऽवक्-भो भो लोका ! भवन्तस्तदुपायं जानन्ति चेतहि वदन्तु अन्यदिदानी मुधा KI किंपृच्छन्ति ? लोका ऊचुनॊ विप्र ! शोकं माकार्षीः, राजसमं बज / तत्र राजकीयाः षष्टिसहस्रमहाभिषमरास्तिष्ठन्ति / तेजश्यमे नं जीवयिष्यन्ति / ___ अथ राजद्वारि समेत्य स भृशं विलपन रुदंस्तस्थौ / अथ नृपाहूतः स सभामागत्य सर्व राजानं समाख्यत् / तदा चक्रवर्यु-४॥ वाच-भो वैद्याः ! यूयं कमप्युपायं कुरुत यथेष मृतो बालको द्रुतं जीवेत, तच्छ्रत्वा सर्वे वैद्याश्चिन्तोदधौ बुडिताः। यद्वयं मृतं केनोपायेन जीवयामः / पुनस्ले चिरं विमृश्य नृपाय जगदुः-भो राजन् ! यस्य गृहे कदापि कोऽपि न मृतो भवेत्तद्गृहचुल्लिकाभस्म यद्यागच्छेत् तर्हि मृतोऽस्य विप्रस्य शिशुः पुनर्जीवेत् / अथ नृपादेशाद्भवो लोकाः प्रतिगृहं गत्वा तादृशं भस्म मार्गयामासुः परं कुत्रापि तन्न लेभिरे / ततो राजा स्वयमेव मातुः पार्श्वमागत्य तदयाचत, परं माता जगाद-हे पुत्र ! तब पितैव मृतोऽस्ति, राज्ञापि तदुक्तं DK888X284863*

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346