SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ भस्मसानिधाय सखी स्यामिति निश्चित्य तत्रागत्य तानालोक्य विषाग्नियोगादेकदैव तान् सर्वान् भस्मसादकरोत् / अथ भस्मीभूतेषु सकलेषु कुमारेषु तत्सार्धमागता द्वात्रिंशत्सहस्रनृपेन्द्राः प्रधानादयश्च दध्यु:-अधुना किर्तव्यम् ? कुमाररक्षार्थ वयं सर्वे राज्ञा प्रेषितास्तांश्च नागदेवो भस्मीचक्रे / यद्येतद्राजानं निवेदयिष्यामस्तहिं कथयिष्यति स यन्मृतेष्वस्मत्पुत्रषु भवन्तो जीवन्तः कथमत्रागताः 1 अतोऽस्माभिनुपान्तिकं न गन्तव्यमिति निश्चित्य ससैन्यास्ते ततो निर्गत्य ग्रामतो बहिरेव कुत्रापि तस्थुः / अत्रान्तरे चक्रिप्रबोधाय सौधर्मेन्द्रो ब्राह्मणरूपं कृत्वा मृतं बालकं स्कन्धे निधाय नगरान्तश्चतुष्पथे तिष्ठन् भृशं रुदबतिव्यलपत्-हा दैव ! ममैक एव पुत्र आसीत् सोऽपि सर्पदष्टो ममार / किङ्करोमि? क्व गच्छामि ? कथं वा जीवेयम् ? इत्थं विलपन स लोकैर्भणितः-मो द्विज ! कदा कुत्र कथं वाहिना दष्टो मृतश्च ते शिशुः 1 द्विजोऽवक्-भो भो लोका ! भवन्तस्तदुपायं जानन्ति चेतहि वदन्तु अन्यदिदानी मुधा KI किंपृच्छन्ति ? लोका ऊचुनॊ विप्र ! शोकं माकार्षीः, राजसमं बज / तत्र राजकीयाः षष्टिसहस्रमहाभिषमरास्तिष्ठन्ति / तेजश्यमे नं जीवयिष्यन्ति / ___ अथ राजद्वारि समेत्य स भृशं विलपन रुदंस्तस्थौ / अथ नृपाहूतः स सभामागत्य सर्व राजानं समाख्यत् / तदा चक्रवर्यु-४॥ वाच-भो वैद्याः ! यूयं कमप्युपायं कुरुत यथेष मृतो बालको द्रुतं जीवेत, तच्छ्रत्वा सर्वे वैद्याश्चिन्तोदधौ बुडिताः। यद्वयं मृतं केनोपायेन जीवयामः / पुनस्ले चिरं विमृश्य नृपाय जगदुः-भो राजन् ! यस्य गृहे कदापि कोऽपि न मृतो भवेत्तद्गृहचुल्लिकाभस्म यद्यागच्छेत् तर्हि मृतोऽस्य विप्रस्य शिशुः पुनर्जीवेत् / अथ नृपादेशाद्भवो लोकाः प्रतिगृहं गत्वा तादृशं भस्म मार्गयामासुः परं कुत्रापि तन्न लेभिरे / ततो राजा स्वयमेव मातुः पार्श्वमागत्य तदयाचत, परं माता जगाद-हे पुत्र ! तब पितैव मृतोऽस्ति, राज्ञापि तदुक्तं DK888X284863*
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy