________________ कासितवान् कराङ्गुलौ च निघाय सदसि समागत्य श्रेणिकराजानं प्रणनाम / स नृपोद्भुतमपरिचितं रूपेणातिमनोहरं त बालकं विलोक्य तन्नामग्रामादिकं पप्रच्छ / अभयकुमार आद्योपान्तं स्ववृत्तमाचचक्षे तदनु सादरं तां निजप्रेयसी निजसदनं प्रावेशयद् अभयकुमारश्च मन्त्रिपदे न्ययुक्त / ततःप्रभृति सकलं राज्यभारं गृहीत्वा न्यायतः प्रजाः पालयन् सुखमन्वभूदभयकुमारः। नपोऽपि मन्त्रिणि महामतिमति तस्मिन्नभयकुमारे सकलराज्यकार्यधुरन्धरे सति निजप्रेयस्या सह भोगं भुजानः सुखी बमूव / सर्वत्राऽभयकुमारस्य सुकीर्तिः प्रससार / अस्मिन्नवसरे तत्र नगरे कुत्रचिदुपवने वीरजिनेश्वरो भगवानाययौ देवैः समवसरणमकारि / तत्रोपविष्टः प्रभुदेशनामारब्धवान् तदागमनवर्धापनं वनपालको राजेऽददत् / तनिशम्य मुदितो नृपस्तस्मै धनं धनं प्रायच्छत्तदैवाऽभयकुमारादिपरिवारैः सह श्रेणिको नरनायकस्तं वन्दितुं तत्रोद्याने समायातस्तं वन्दित्वा देशनां शुश्राव देशनाश्रवणतः संसारमसारं जानन समुत्पन्नवैराग्योऽभयकुमारो दीक्षायै नृपमाज्ञामयाचत / हे-राजन् ! इह संसारे धर्म एव सारोऽस्ति / अतोऽहं दीक्षां जिघृक्षामि तदनुज्ञां देहि नृपोऽवक् हे वत्स ! इदानीं तिष्ठ यदाहं त्वां बजेति कथयेयं तदा त्वया गन्तव्यमिति तातवचः श्रुत्वा विनयेनांगीकृत्य स तस्थौ / कियत्यपि गते काले पुनस्तत्र चतुर्दशसहस्रमुनिमण्डलीसहितः श्रीवीरप्रवः समायातः / तत्रैकः साधुर्नदीतीरे कायोत्सर्गध्यानेऽतिष्ठत् / अथ पौषमासे प्रवर्धमानशैत्ये निशि कथञ्चिन्निरावरणं चेलणाराश्याः करपद्ममतिशीतलमभूत् / तदर्दिता सा दिने महावीरप्रभुमभिवन्ध परावर्तमाना नदीतीरे यं साधुमपश्यत्तत्स्मृत्या जगौ / " अहो ! कथमेतस्मिन् समये स तत्र तिष्ठेत् " सुभावनेत्याद्यालपन्ती तामसती मन्यमानः श्रेणिकनृपः शशङ्के / नूनमेषा कमपि जारं निषेवते येन | तं स्मृत्वा स्वप्नेऽप्येषा वदत्येकम् / अथ कथमपि रजनी व्यतीत्य प्रभातेऽभयकुमारमाकार्य नृपस्तमादिष्टवानेव भोः कुमार !