SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ सक्तमुक्तावल्या॥११४॥ प्रामोदत / इतश्च श्रेणिककुमारपत्नी गर्भवती जाता तस्या अभयदानदोहद उत्पेदे / ततः स तत्रत्यनृपाय रत्नायुपहारं दचा तदीयसाहाय्यतः स्वपल्ल्या दोहदमपूरयत् / अथैकदा राजगृहनगरात्प्रसेनजितनृपेण प्रेषितो दूतस्तत्रागत्य श्रेणिकं न्यगदत् / भोः || कुमार ! राजा वृद्धो जातस्तुभ्यं राज्यं दित्सुस्त्वां सत्वरं दिदृक्षते / अथ सगर्भो तां सुनन्दा प्रेयसी तत्रैव मुक्त्वा तदञ्चले मगधदेशीयराजगृहनगरे निवसामीति लिखित्वा श्रेणिकः पितुरन्तिकमागतः। अथ प्रसेनजितो राजा शुभे मुहूर्ते महामहेन श्रेणिकस्य राज्याभिषेकं कृतवान् / परं राज्यसुखमनुभवन्नपि पूर्वप्रेषसी विना तन्मनः सुखं न धत्ते / श्रेणिकगमनानन्तरं तत्पत्नी पूर्णे मासे सति समस्तसुपुण्यबुद्धिकलानिधानं सुपुत्र सुषुवे / तस्य च दोहदानुसारादभयकुमार इति नाम धृतवती / स श्रेष्ठी तं दौहित्रं कलाचार्यतः सकलाः कलाः सर्वाश्च विद्या अशिक्षयत् / अथ द्वादशवार्षिक: सोऽन्यदा मातरमपृच्छत्-हे मातः! मम पितुर्नाम किम् ? कुत्र च स गतोऽस्ति ? येनाद्यावधि तन्मुखावलोकनमपि मे नाभूत् / अथैतद् वृत्तमायोपान्तं माता तं न्यवदत् / अथ मातामहादेशेन मात्रा सहाऽभयकुमारो राजगृहनगरमागत्य कुत्राप्यारामे तस्थौ / तत्रावसरे राजा सुयोग्यमन्त्रिपरीक्षायै कुत्रचित्कूपे जलविहीने स्वमुद्रिका न्यस्य गदितवान् / यो हि कृपमुखे तिष्ठन्मत्करपतितां मुद्रिका हस्तेनादाय कराङ्गलौ परिधास्यति स मन्त्रिपदं प्राप्स्यति / इति हेतोरनेके मतिमन्तो जनास्तत्र कूपे मिलिता नानोपार्य विदधिरे, परं कोऽपि तथाकतुं नाऽशनोत् / अथ मातरं तत्रोपवने संस्थाप्य नगरं द्रष्टुमना अभयकुमार इतस्ततः परिभ्रमन कूपोपर्यागत्य लोकमुखात्तत्स्वरूपं विज्ञाय भृत्येन गोमयमानाय्य कूपान्तर्मुद्रिकोपरि निक्षिप्तवान् / तदुपरि ज्वलदङ्गारं न्यासितम् / तापयोगाद् गोमयं परिशुष्कं विधाय समीपवर्तिकूपवारिणा तं कूपं भृत्वा गोमयपिण्डसंसक्तामुपर्यागतां तां मुद्रिका गोमयानि 114
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy