Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 309
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ / / 801 // नवममध्ययनं नवस्थानम्, सूत्रम् 679-681 नैपुणिकवस्तूनि, गोदासादिगणाः, कोटिनवकम् समणस्सणं भगवतो महावीरस्स णव गणा हुत्था, तं०- गोदासे गणे उत्तरबलिस्सहगणे उद्देहगणे चारणगणे उद्दवातितगणे विस्सवातितगणे कामहितगणे माणवगणे कोडितगणे ९॥सूत्रम् 680 // समणेणं भगवता महावीरेणं समणाणं णिग्गंथाणं णवकोडिपरिसुद्धे भिक्खे पं० तं०- ण हणइण हणावइ हणतंणाणुजाणइण पतति ण पतावेति पतंतं णाणुजाणति ण किणति ण कितावेति किणतंणाणुजाणति // सूत्रम् 681 // नव निउणेत्यादि, निपुणं- सूक्ष्मज्ञानं तेन चरन्तीति नैपुणिकाः निपुणा एव वा नैपुणिका: वत्थु त्ति आचार्यादिपुरुषवस्तूनि पुरुषा इत्यर्थः, संखाणे सिलोगो, सङ्ख्यानं-गणितंतद्योगात्पुरुषोऽपितथा, सङ्ख्याने वा विषये निपुण इति, एवमन्यत्रापि, नवरं निमित्तं-चूडामणिप्रभृति कायिकं-शारीरिकमिडापिङ्गलादिप्राणतत्त्वमित्यर्थः, पुराणो-वृद्धः,सच चिरजीवित्वाद् दृष्टबहुविधव्यतिकरत्वान्नैपुणिक इति, पुराणं वा- शास्त्रविशेषस्तज्ज्ञो निपुणप्रायो भवति, पारिहत्थिए त्ति प्रकृत्यैव दक्षः सर्वप्रयोजनानामकालहीनतया कर्तेति, तथा परः- प्रकृष्टः पण्डितः परपण्डितो- बहुशास्त्रज्ञः परो वा- मित्रादिः पण्डितो यस्य स तथा, सोऽपि निपुणसंसर्गानिपुणो भवति, वैद्यकृष्णकवदिति, वादी-वादलब्धिसम्पन्नो यः परेण न जीयते मन्त्रवादी वा धातुवादी वेति, ज्वरादिरक्षानिमित्तं भूतिदानं भूतिकर्म तत्र निपुणस्तथा चिकित्सिते निपुणः, अथवा अनुप्रवादाभिधानस्य नवमपूर्वस्य नैपुणिकानि वस्तूनि- अध्ययनविशेषा एवेति / एते च नैपुणिकाः साधवो गणान्तर्भाविनो भवन्तीति गणसूत्रंसमणस्से त्यादि सूत्रं कण्ठ्यम्, नवरं गणा- एकक्रियावाचनानां साधूनां समुदायाः गोदासादीनि च तन्नामानीति / उक्तगणवर्त्तिनां च साधूनां यद्भगवता प्रज्ञप्तं तदाह- समणेण मित्यादि, नवभिः कोटिभि-विभागैः परिशुद्धं-निर्दोष नवकोटिपरिशुद्ध भिक्षाणां समूहो भैक्षं प्रज्ञप्तम्, तद्यथा-न हन्ति साधुःस्वयमेव गोधूमादिदलनेन न घातयति परेण गृहस्थादिना / / 801 //

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444