Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 409
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 901 // मत्स्यमांसप्रियो गलविलग्नमत्स्यकण्टको महाकष्टमनुभूय मृत्वा नरकंगतः, सच जन्मान्तरे नन्दिपुरनगरराजस्य मित्राभिधान दशममध्ययन स्य श्रीको नाम महानसिकोऽभूत् जीवघातरतिर्मासप्रियश्च, मृत्वा चासौ नरकंगतवानिति सप्तमम्, इदं चाध्ययनं विपाकश्रुते दशस्थानम्, सूत्रम् ऽष्टममधीतं 7, उदुम्बरे त्ति पाडलीषण्डे नगरे सागरदत्तसार्थवाहसुत उदुम्बरदत्तो नाम्नाऽभूत्, सच षोडशभिर्रागैरेकदाभिभूतो 754-756 महाकष्टमनुभूय मृतः, स च जन्मान्तरे विजयपुरराजस्य कनकरथनाम्नो धन्वन्तरिनामा वैद्य आसीद मांसप्रियो मांसोपदेष्टा छद्मस्थाज्ञेयाः केवलिज्ञेयाः चेतिकृत्वा नरकंगतवानित्यष्टमं 8, सहसुद्दाहे त्ति सहसा-अकस्मादुद्दाहः- प्रकृष्टोदाहः सहसोद्दाहः सहस्राणांवालोकस्योद्दाहः पदार्थाः, सहस्रोद्दाहः / आमलए त्तिरश्रुतेर्लश्रुतिरित्यामरक:- सामस्त्येन मारिरेवमर्थप्रतिबद्धं नवमम्, तत्र किल सुप्रतिष्ठे नगरे सिंहसेनो दशाभेदाः, राजा श्यामाभिधानदेव्यामनुरक्तस्तद्वचनादेवैकोनानि पञ्चशतानि देवीनां तां मिमारयिषूणि ज्ञात्वा कुपितः सन् तन्मातॄणामे कर्मविपा कादि-दशाकोनपञ्चशतान्युपनिमन्त्र्य महत्यगारे आवासं दत्त्वा भक्तादिभिः संपूज्य विश्रब्धानि सदेवीकानि सपरिवाराणि सर्वतो दशकाध्यद्वारबन्धनपूर्वकमग्निप्रदानेन दग्धवान् ततोऽसौ राजा मृत्वा च षष्ठ्यांगत्वा रोहीतके नगरे दत्तसार्थवाहस्य दुहिता देवदत्ताभि उत्सर्पिण्यादिधानाऽभवत् सा च पुष्पनन्दिना राज्ञा परिणीता सच मातुर्भक्तिपरतया तत्कृत्यानि कुर्वन्नासामास तया च भोगविघ्नकारिणीति कालमानम् तन्मातुवलल्लोहदण्डस्यापानप्रक्षेपात्सहसा दाहेन वधो व्यधायि राज्ञा चासौ विविधविडम्बनाभिर्विडम्ब्य विनाशितेति (तत्तदध्ययन कथानकानि) विपाकश्रुते देवदत्ताभिधानं नवममिति 9, तथा कुमारे लेच्छई इयत्ति कुमारा- राज्यार्हाः, अथवा कुमारा:- प्रथमवयस्थास्तान् लेच्छई इय त्ति लिप्सूंश्च- वणिज आश्रित्य दशममध्ययनमितिशब्दश्च परिसमाप्तौ भिन्नक्रमश्च, अयमत्र भावार्थो- यदुत इन्द्रपुरे नगरे पृथिवीश्रीनामगणिकाऽभूत्, सा च बहून् राजकुमारवणिक्पुत्रादीन् मन्त्रचूर्णादिभिर्वशीकृत्योदारान् भोगान् / भुक्तवती षष्ठ्यांच गत्वा वर्द्धमाननगरे धनदेवसार्थवाहदुहिता अजूरित्यभिधाना जाता साच विजयराजपरिणीता योनिशूलेन यनानि, // 901 //

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444