Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 415
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ सूत्रम् // 907 // प्रतिपाद्यन्ते यत्र तत्तथैवोच्यत इति 6, बारसेत्यादि, द्वादश भिक्षुणां प्रतिमा- अभिग्रहा मासिकीद्विमासिकीप्रभृतयो दशममध्ययनं यत्राभिधीयन्ते तत्तथोच्यते, पज्जो इत्यादि, पर्याया ऋतुबद्धिकाः द्रव्यक्षेत्रकालभावसम्बन्धिन उत्सृज्यन्ते- उज्झ्यन्ते यस्यां दशस्थानम्, सा निरुक्तविधिना पर्योसवना अथवा परीति- सर्वतः क्रोधादिभावेभ्यः उपशम्यते यस्यां सा पर्युपशमना अथवा परिः 754-756 सर्वथा एकक्षेत्रे जघन्यतःसप्ततिदिनानि उत्कृष्टतः षण्मासान् वसनं निरुक्तादेव पर्युषणा तस्याः कल्प:- आचारो मर्यादेत्यर्थः छद्मस्थाज्ञेयाः पर्योसवनाकल्प: पर्युपशमनाकल्पः पर्युषणाकल्पोवेति,सच सक्कोसजोयणं विगइनवय मित्यादिकस्तत्रैव प्रसिद्धस्तदर्थमध्ययन केवलिज्ञेयाः पदार्थाः, स एवोच्यत इति 8, तीस मित्यादि, त्रिंशन्मोहनीयकर्मणो बन्ध-स्थानानि-बन्धकारणानि वारिमज्झेऽवगाहित्ता, तसे पाणे दशाभेदाः, विहिंसई त्यादिकानि तत्रैव प्रसिद्धानि मोहनीयस्थानानि तत्प्रतिपादकमध्ययनं तथैवोच्यत इति 9, आजाइट्ठाण मिति आजनन कर्मविपा कादि-दशामाजाति:- सम्मूर्च्छनगर्भोपपाततो जन्म तस्याः स्थानं-संसारस्तत्सनिदानस्य भवतीत्येवमर्थप्रतिपादनपरमाजातिस्थानमुच्यत दशकाध्यइति १०॥प्रश्मव्याकरणदशा इहोक्तरूपा न दृश्यन्ते दृश्यमानास्तु पञ्चाश्रवपञ्चसंवरात्मिका इति, इहोक्तानां तूपमादीनाम- यनानि, उत्सर्पिण्यादिध्ययनानामक्षरार्थः प्रतीयमान एवेति, नवरं पसिणाई ति प्रश्नविद्या यकाभिः क्षौमकादिषु देवतावतारः क्रियत इति, तत्र कालमानम् क्षौमकं- वस्त्रं अद्दागो- आदर्शोऽङ्गष्ठो- हस्तावयवो बाहवो- भुजा इति // बन्धदशानामपि बन्धाद्यध्ययनानि श्रौतेनार्थेन / (तत्तदध्ययनव्याख्यातव्यानि / द्विगृद्धिदशाश्वस्वरूपतोऽप्यनवसिताः। दीर्घदशाः स्वरूपतोऽनवगता एव, तदध्ययनानि तु कानिचिन्नरका कथानकानि) वलिकाश्रुतस्कन्धे उपलभ्यन्ते, तत्र चन्द्रवक्तव्यताप्रतिबद्धं चन्द्रमध्ययनम्, तथाहि-राजगृहे महावीरस्य चन्द्रो ज्योतिष्कराजो // 20 // वन्दनं कृत्वा नाट्यविधिं चोपदर्य प्रतिगतो, गौतमश्च भगवन्तं तद्वक्तव्यतां पप्रच्छ, भगवांश्चोवाच- श्रावस्त्यामङ्गजिन्नामा अयं गृहपतिरभूत् पार्श्वनाथसमीपे च प्रव्रजितो विराध्य च मनाक् श्रामण्यं चन्द्रतयोत्पन्नो महाविदेहे च सेत्स्यतीति, तथा

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444