Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाड़ श्रीअभय० वृत्तियुतम् भाग-२ // 922 // दशममध्ययनं दशस्थानम्, सूत्रम् 773-776 मूलादिवनस्पति भेदाः , विद्याधरा यतः- संकुचियवलीचम्मो, संपत्तो अट्ठमिं दसं। नारीणमणभिप्पेओ, जराए परिणामिओ // 1 // (तन्दुलप्र० 39) इति, तथा मोचनं मुक् जराराक्षसीसमाक्रान्तशरीरगृहस्य जीवस्य मुचं प्रति मुखं- आभिमुख्यं यस्यां सा मुनखीति, तत्स्वरूपं चेदं-नवमी मुंमुही नाम, जं नरो दसमस्सिओ। जराघरे विणस्संते, जीवो वसइ अकामओ॥१॥ (तन्दुलप्र० 40) इति ('जीवे'त्ति जीविते, 'जीवो'त्ति वा नरलक्षणो जीव इत्यर्थः) तथा शाययति- स्वापयति निद्रावन्तं करोति या शेते वा यस्यां सा शायनी शयनी वा, तथेति समुच्चये, तत्स्वरूपमिदं-हीणभिन्नस्सरो दीणो, विवरीओ विचित्तओ। दुब्बलो दुक्खिओ वसई, संपत्तो दस िदसं॥ 1 // (तन्दुलप्र०४१) इति / अनन्तरं पुरुषदशा उक्ताः, अथ पुरुषसमानधर्मकाणां वनस्पतीनां ताः प्रकारान्तरत आह दसविधा तणवणस्सतिकातिता पं० तं०- मूले कंदे जाव पुप्फे फले बीये। सूत्रम् 773 // सव्वतोवि णं विजाहरसेढीओ दसदसजोयणाई विक्खंभेणं पण्णत्ता, सव्वतोवि णं अभिओगसेढीओ दस दस जोयणाई विक्खंभेणं पं०॥ सूत्रम् 774 // गेविजगविमाणाणं दस जोयणसयाई उद्धं उच्चत्तेणं पण्णत्ता // सूत्रम् 775 // दसहि ठाणेहिंसह तेतसा भासंकुजा, तं०-केति तहारूवंसमणंवामाहणंवा अच्चासातेजा, से य अच्चासातिते समाणे परिकुविते, तस्स तेतं निसिरेज्जा, सेतं परितावेति, सेत्तं परितावेत्ता तामेव सह तेतसा भासं कुब्जा 1, केति तहारूवंसमणंमाहणं वा अच्चासातेजा सेय अच्चासातिते समाणे देवे परिकुविए तस्स तेयं निसिरेज्जा सेत्तं परितावेति सेत्तं 2 तमेव सह तेतसा भासं कुब्जा 2, केति तहारूवं 0 संकुचितवलिचर्मा स्यात् सम्प्राप्तोऽष्टमी दशाम् / नारीणामनभिप्रेतो जरया परिणामितः॥ 1 // 0 नवमी उन्मुखीनाम्नी यां दशां नर आश्रितः। जरया गृहे विनश्यति जीवितेऽपि अकामो वसति // 1 // 0 हीनभिन्नस्वरो दीनो विपरीतो विचित्तः। दुर्बलो दुःखितो वसति दशमी दशा संप्राप्तः // 1 // भियोगिकश्रेणिविष्कम्भाः, ग्रैवेयकोचत्वम्, तेजोनिसर्गकारणानि 2 // 922 //
Loading... Page Navigation 1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444