Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 932 // दशममध्ययनं दशस्थानम्, सूत्रम् 782 चतुष्पदोर:| परिसर्पकुल| कोट्यः सूत्रम् 783 पापचयनदशप्रदेशिकादिपुदला: याति- अविघ्नेनाधीयते श्रूयते व्याख्यायते धार्यते वेति, भवति च कालविशेषस्तथाविधकार्येषु कारणम्, क्षयोपशमादिहेतुत्वात्तस्य, यदाह-उदयक्खयखओवसमोवसमा जंच कम्मुणो भणिया। दव्वं खेत्तं कालं भवंच भावं च संपप्प॥१॥(विशेषाव० 575) इति, तद्यथा मिगसिर गाहा कण्ठ्या / द्वीपसमुद्राधिकारादेव द्वीपचारिजीववक्तव्यतां सूत्रद्वयेनाह चउप्पयथलयरपंचिंदियतिरिक्खजोणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा पण्णत्ता, उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा पण्णत्ता ।।सूत्रम् 782 // चउप्पये त्यादि, चत्वारि पदानि-पादा येषां ते चतुष्पदास्ते च ते स्थले चरन्तीति स्थलचराश्चेति चतुष्पदस्थलचरास्ते च ते पञ्चेन्द्रियाश्चेति विग्रहः, पुनस्तिर्यग्योनिकाश्चेति कर्मधारयः, तेषां दशे ति दशैव, जातौ पञ्चेन्द्रियजातौ यानि कुलकोटीनांजातिविशेषलक्षणानां (शतानां) योनिप्रमुखाणि- उत्पत्तिस्थानद्वारकाणि शतसहस्राणि- लक्षाणि तानि तथा प्रज्ञप्तानि सर्वविदा, तत्र योनिर्यथा गोमयो द्वीन्द्रियाणामुत्पत्तिस्थानम्, कुलानि तत्रैकत्रापि द्वीन्द्रियाणां कृम्याद्यनेकाकाराणि प्रतीतानीति, तथा उरसा- वक्षसा परिसर्पन्ति- सञ्चरन्तीत्युर:परिसास्ते च ते स्थलचराश्चेत्यादि तथैव // जीवविषयं दशस्थानकमभिधायाधुनाऽजीवस्वरूपपुद्गलविषयं तदाह___ जीवाणं दसठाणनिव्वत्तिता पोग्गले पावकम्मत्ताए चिणिंसु वा 3, तंजहा- पढमसमयएगिदियनिव्वत्तिए जाव फासिंदियनिव्वत्तिते, ‘एवं चिण उवचिण बंध उदीर वेय तह णिज्जरा चेव' / दसपतेसिता खंधा अणंता पण्णत्ता दसपतेसोगाढा पोग्गला अणंता पण्णत्ता दससमतठितीता पोग्गला अणंता पण्णत्ता दसगुणकालगा पोग्गला अणंता पण्णत्ता, एवं वन्नेहिं गंधेहिं रसेहि * उदयक्षयक्षयोपशमोपशमा यच्च कर्मणो भणिताः। द्रव्यं क्षेत्रं कालं भवं च भावं च संप्राप्य / / 1 / / // 932 //
Loading... Page Navigation 1 ... 438 439 440 441 442 443 444