Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 413
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 905 // स्नानविलेपनाभरणादिविभूषः प्रकल्पितप्रधानद्विपपतिपृष्ठाधिरूढो वल्गनादिविविधक्रियाकारिसदपसर्पच्चतुरङ्गसैन्य- दशममध्ययन समन्वितः पुष्यमाणसमुद्घष्यमाणागणितगुणगणः सामन्तामात्यमन्त्रिराजदौवारिकदूतादिपरिवृतः सान्तःपुरपौरजनपरिगत दशस्थानम्, सूत्रम् आनन्दमयमिव सम्पादयन् महीमण्डलमाखण्डल इवामरावत्या नगरान्निर्जगाम निर्गत्य च समवसरणमभिगम्य यथाविधि 754-756 भगवन्तं भव्यजननलिनवनविबोधनाभिनवभानुमन्तं महावीरं वन्दित्वोपविवेश, अवगतदशार्णभद्रभूपाभिप्रायं च तन्मान- छद्मस्थाज्ञेयाः केवलिज्ञेयाः विनोदनोद्यतं कृताष्टमुखे प्रतिमुखं विहिताष्टदन्ते प्रतिदन्तं कृताष्टपुष्करिणीके प्रतिपुष्करिणि निरूपिताष्टपुष्करे प्रतिपुष्कर पदार्थाः, विरचिताष्टदले प्रतिदलं विरचितद्वात्रिंशद्वद्धनाटके वारणेन्द्रे समारूढं स्वश्रिया निखिलंगगनमण्डलमापूरयन्तममरपतिमव- | दशाभेदाः, कर्मविपालोक्य कुतोऽस्मादृशामीदृशी विभूतिः कृतोऽनेन निरवद्यो धर्म इति ततोऽहमपितं करोमीति विभाव्य प्रवव्राज, जितोऽहमधुना कादि-दशात्वयेति भणित्वा यमिन्द्रः प्रणिपपातेति सोऽयं दशार्णभद्रः सम्भाव्यते परमनुत्तरोपपातिकाङ्गेनाधीतः, क्वचित्सिद्धश्च श्रूयत दशकाध्यइति, तथा अतिमुक्त एवं श्रूयते अन्तकृद्दशाङ्गे- पोलासपुरे नगरे विजयस्य राज्ञः श्रीनाम्न्या देव्या अतिमुक्तको नाम पुत्रः यनानि, उत्सर्पिण्यादिषड्डार्षिको गौतमं गोचरगतं दृष्ट्वा एवमवादीत्- के यूयं किं वा अटथ?, ततो गौतमोऽवादीत्- श्रमणा वयं भिक्षार्थं च कालमानम् पर्यटामः / तर्हि भदन्तागच्छत तुभ्यं भिक्षां दापयामीति भणित्वा अङ्गल्या भगवन्तं गृहीत्वा स्वगृहमानैषीत्, ततः श्रीदेवी (तत्तदध्ययन कथानकानि) हृष्टा भगवन्तं प्रतिलम्भयामास, अतिमुक्तकः पुनरवोचत्- यूयं व वसथ?, भगवानुवाच- भद्र! मम धर्माचार्याः श्रीवर्द्धमानस्वामिन उद्याने वसन्ति तत्र वयं परिवसामो, भदन्त! आगच्छाम्यहं भवद्भिः सार्धं भगवतो महावीरस्य पादान्। // 905 // वन्दितुं?, गौतमोऽवादीद्- यथासुखं देवानां प्रिय!, ततो गौतमेन सहागत्यातिमुक्तकः कुमारो भगवन्तं वन्दते, स धर्म श्रुत्वा प्रतिबुद्धो गृहमागत्य पितरावब्रवीद्- यथा संसारान्निविण्णोऽहं प्रव्रजामीत्यनुजानीतं मां युवाम्, तावूचतुर्बालस्त्वम्

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444