Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 906 // किं जानासि?, ततोऽतिमुक्तकोऽवादीत्- हे अम्बतात! यदेवाहं जानामि तदेव न जानामि, यदेव न जानामि तदेव जानामि, दशममध्ययन ततस्तौ तमवादिष्टां- कथमेतत्?, सोऽब्रवीत्- अम्बतात! जानाम्यहं यदुत- जातेनावश्यं मर्त्तव्यम्, न जानामि तु कदा वा दशस्थानम्, सूत्रम् कस्मिन् वा कथं वा कियच्चिराद्वा?, तथा न जानामि कैः कर्मभिर्निरयादिषु जीवा उत्पद्यन्ते एतत्पुनर्जानामि यथा स्वयंकृतैः 754-756 कर्मभिरिति, तदेवं मातापितरौ प्रतिबोध्य प्रवव्राज तपः कृत्वाच सिद्ध इति, इह त्वयमनुत्तरोपपातिकेषु दशमाध्ययनतयोक्त- छद्मस्थाज्ञेयाः केवलिज्ञेयाः स्तदपर एवायं भविष्यतीति, दस आहिय त्ति दशाध्ययनान्याख्यातानीत्यर्थः॥ आचारदशानामध्ययनविभागमाह-आयारे न पदार्थाः, त्यादि, असमाधिर्ज्ञानादिभावप्रतिषेधोऽप्रशस्तो भाव इत्यर्थस्तस्य स्थानानि-पदानि असमाधिस्थानानि-यैरासेवितैरात्म- दशाभेदाः, परोभयानामिह परत्र चोभयत्र वा असमाधिरुत्पद्यते तानीति भावः / तानि च विंशतिर्दुतचारित्वादीनि तत एवावगम्यानीति, कर्मविपा कादि-दशातत्प्रतिपादकमध्ययनमसमाधिस्थानानीति प्रथमम्, तथा एकविंशतिः शबलाः शबलं-कर्बुरं द्रव्यतः पटादिभावतःसातिचारं दशकाध्यचारित्रम्, इह च शबलचारित्रयोगाच्छबलास्साधवस्ते च करकर्मप्रकारान्तरमैथुनादीन्येकविंशतिपदानि तत्रैवोक्तरूपाणि यनानि, उत्सर्पिण्यादिसेवमाना उपाधित एकविंशतिर्भवन्ति तदर्थमध्ययनमेकविंशतिशबला इत्यभिधीयते 2, तेत्तीसमासायणाउ त्ति ज्ञानादिगुणा कालमानम् आ-सामस्त्येन शात्यन्ते-अपध्वस्यन्ते यकाभिस्ता आशातना-रत्नाधिकविषयाविनयरूपाः पुरतोगमनादिकास्तत्प्रसिद्धा कथानकानि) स्त्रयस्त्रिंशद्भेदा यत्राभिधीयन्ते तदध्ययनमपितथोच्यत इति 3, अद्वेत्यादि, अष्टविधा गणिसम्पद् आचारश्रुतशरीरवचनादिका आचार्यगुणर्द्धिरष्टस्थानकोक्तरूपा यत्राभिधीयते तदध्ययनमपितथोच्यत इति 4, दसे त्यादि, दश चित्तसमाधिस्थानानि येषु // 906 // सत्सु चित्तस्य प्रशस्तपरिणतिर्जायते तानि तथा, असमुत्पन्नपूर्वकधर्मचिन्तोत्पादादीनि तत्रैव प्रसिद्धान्यभिधीयन्ते यत्र तत्तथैवोच्यत इति ५,एक्कारेत्यादि, एकादशोपासकानां- श्रावकाणांप्रतिमाः- प्रतिपत्तिविशेषा दर्शनव्रतसामायिकादिविषयाः (तत्तदध्ययन
Loading... Page Navigation 1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444