Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 418
________________ दशममध ययनं दशस्थानमा श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 910 // नरकावास त्ति व्याख्या- भगवती तस्याश्शूलिका व्याख्याचूलिका, अरुणोपपात इति इहारुणो नाम देवस्तत्समयनिबद्धो ग्रन्थस्तदुपपातहेतुररुणोपपातो, यदा तदध्ययनमुपयुक्तः सन् श्रमणः परिवर्त्तयति तदाऽसावरुणो देवः स्वसमयनिबद्धत्वाच्चलितासनः सूत्रम् 757 सम्भ्रमोद्धान्तलोचनः प्रयुक्तावधिस्तद्विज्ञाय हृष्टप्रहृष्टश्चलचपलकुण्डलधरो दिव्यया द्युत्या दिव्यया विभूत्या दिव्यया गत्या / अनन्तरोत्रैवासौ भगवान् श्रमणस्तत्रैवोपागच्छति, उपागत्य च भक्तिभरावनतवदनो विमुक्तवरकुसुमवृष्टिरवपतति, अवपत्य च त्पन्नादि नारकभेदतदा तस्य श्रमणस्य पुरतः स्थित्वा अन्तर्हितः कृताञ्जलिक उपयुक्तः संवेगविशुद्ध्यमानाध्यवसानः शृण्वंस्तिष्ठति, समाप्ते पंकप्रभाच भणति- सुस्वाध्यायितं सुस्वाध्यायितमिति, वरं वृणीष्व 2 इति, ततोऽसाविहलोकनिष्पिपासः समतृणमणिमुक्तालेष्टुकाञ्चनः सिद्धिवधूनिर्भरानुगतचित्तः श्रमणः प्रतिभणति-नमेवरेणार्थ इति, ततोऽसावरुणो देवोऽधिकतरजातसंवेगः रत्नप्रभा पंकप्रभाप्रदक्षिणां कृत्वा वन्दित्वा नमस्यित्वा प्रतिगच्छति, एवं वरुणोपपातादिष्वपि भणितव्यमिति / एवंभूतं च श्रुतं कालविशेष एव भवतीति दशस्थानकावतारि तत्स्वरूपमाह- दसही त्यादि सूत्रद्वयं सुगमम् / यथोपाधिवशात् कालद्रव्यं भेदवत्तथा नारका ऽसुरादिनारकादिजीवद्रव्याण्यपीत्याह बादरवनस्पतिदसविधा नेरइया पं० तं०- अणंतरोववन्ना परंपरोववन्ना अणंतरावगाढा परंपरावगाढा अणंतराहारगा परंपराहारगा अणंतरपज्जत्ता व्यन्तरब्रह्मपरंपरपज्जत्ता चरिमा अचरिमा, एवं निरंतरं जाव वेमाणिया 24 / चउत्थीते णं पंकप्पभाते पुढवीते दस निरतावाससतसहस्सा पं०१ रयणप्पभाते पुढवीते जहन्नेणं नेरतिताणं दसवाससहस्साई ठिती पं० 2 चउत्थीते णं पंकप्पभाते पुढवीते उक्कोसेण नेरतिताणं दस सागरोवमाई ठिती पण्णत्ता 3 पंचमाते णं धूमप्पभाते पुढवीते जहन्नेणं नेरइयाणं दस सागरोवमाई ठिती पं० 4 असुरकुमाराणं जहन्नेणं दसवाससहस्साइंठिती पं०, एवं जाव थणियकुमाराणं 14 बायरवणस्सतिकातिताणं उक्कोसेणं दसवाससहस्साई ठिती पं० धूमप्रभा लान्तकस्थितयः // 910 //

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444