Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 900 // विपाकश्रुते उज्झितकमुच्यते 2, अंडे त्ति पुरिमतालनगरवास्तव्यस्य कुक्कुटाद्यनेकविधाण्डकभाण्डव्यवहारिणो वाणिजकस्य दशममध्ययन निन्नकाभिधानस्य पापविपाकप्रतिपादकमण्डमिति, सच निन्नको नरकंगतस्तत उद्वत्तोऽभग्नसेननामा पल्लीपतिर्जातः, सच दशस्थानम्, सूत्रम् पुरिमतालनगरवास्तव्येन निरन्तरं देशलूषणातिकोपितेन विश्वास्याऽऽनीय प्रत्येकं नगरचत्वरेषु तदग्रतः पितृव्यपितृव्यानी 754-756 प्रभृतिकं स्वजनवर्ग विनाश्य तिलशोमांसच्छेदनरुधिरमांसभोजनादिना कदर्थयित्वा निपातित इति, विपाकश्रुते चाभग्नसेन छद्मस्थाज्ञेयाः इतीदमध्ययनमुच्यते 3, सगडेत्ति यावरे शकटमिति चापरमध्ययनम्, तत्र शाखांजन्यांनगर्यां सुभद्राख्यसार्थवाहभद्राभिधान केवलिज्ञेयाः पदार्थाः, तद्भार्ययोः पुत्रः शकटः, स च सुसेनाभिधानामात्येन सुदर्शनाभिधानगणिकाव्यतिकरे सगणिको मांसच्छेदादिनाऽत्यन्तं दशाभेदाः, कदर्थयित्वा विनाशितः, स च जन्मान्तरे छगलपुरे नगरे छन्निकाभिधानश्छागलिको मांसप्रिय आसीदित्येतदर्थप्रतिबद्धं कर्मविपा कादि-दशाचतुर्थमिति 4, माहणे त्ति कोशाम्ब्यां बृहस्पतिदत्तनामा ब्राह्मणः, स चान्तःपुरव्यतिकरे उदयनेन राज्ञा तथैव कदर्थयित्वा | | दशकाध्यमारितो जन्मान्तरे चासावासीद् महेश्वरदत्तनामा पुरोहितः, स च जितशत्रो राज्ञः शत्रुजयार्थं ब्राह्मणादिभिर्होमं चकार, तत्र | यनानि, उत्सर्पिण्यादिप्रतिदिनमेकैकं चातुर्वर्ण्यदारकमष्टम्यादिषु द्वौ द्वौ चतुर्मास्यां चतुरश्चतुरः षण्मास्यामष्टावष्टौ संवत्सरे षोडश 2 परचक्रागमे कालमानम् अष्टशतं 2 परचक्रं च जीयते, तदेवं मृत्वाऽसौ नरकं जगामेत्येवंब्राह्मणवक्तव्यतानिबद्धं पञ्चममिति 5, नन्दिसेणे यत्ति मथुरायां (तत्तदध्ययनश्रीदामराजसुतो नन्दिषेणो युवराजो विपाकश्रुते च नन्दिवर्द्धनः श्रूयते, स च राजद्रोहव्यतिकरे राज्ञा नगरचत्वरे तप्तस्य कथानकानि) लोहस्य द्रवेण स्नानं तद्विधसिंहासनोपवेशनं क्षारतैलभृतकलशै राज्याभिषेकं च कारयित्वा कष्टमारेण परासुतां नीतो नरकमगमत्, सच जन्मान्तरे सिंहपुरनगरराजस्य सिंहरथाभिधानस्य दुर्योधननामा गुप्तिपालो बभूव अनेकविधयातनाभिर्जनं कदर्थयित्वा मृतो नरकं गतवानित्येवमर्थं षष्ठमिति 6, सोरिय त्ति शौरिकनगरे शौरिकदत्तो नाम मत्स्यबन्धपुत्रः, स च ||900 //
Loading... Page Navigation 1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444