Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 406
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ // 898 // ___दसे त्यादि गतार्थम्, नवरं छद्मस्थ इह निरतिशय एव द्रष्टव्योऽन्यथाऽवधिज्ञानी परमाण्वादि जानात्येव, सव्वभावेणं ति। दशममध्ययनं सर्वप्रकारेण स्पर्शरसगन्धरूपज्ञानेन घटमिवेत्यर्थो, धर्मास्तिकायं यावत्करणादधर्मास्तिकायमाकाशास्तिकायं जीवम- दशस्थानम्, सूत्रम् शरीरप्रतिबद्धं परमाणुपुद्गलं शब्दं गन्धमिति, अय मित्यादि द्वयमधिकमिह, तत्रायमिति- प्रत्यक्षज्ञानसाक्षात्कृतो जिनः 754-756 केवली भविष्यति न वा भविष्यतीति नवमम्, तथाऽयं सव्वे त्यादि प्रकटं दशममिति / एतान्येव छद्मस्थानवबोध्यानि छद्मस्थाज्ञेयाः केवलिज्ञेयाः सातिशयज्ञानादित्वाजिनो जानातीति, आह च- एयाई इत्यादि, यावत्करणाद् 'जिणे अरहा केवली सव्वण्णू सव्वभावेण पदार्थाः, जाणइ पासइ, तंजहा-धम्मत्थिकाय'मित्यादि, यावद्दशमं स्थानम्, तच्चोक्तमेवेति / सर्वज्ञत्वादेवयान जिनोऽतीन्द्रियार्थप्रदर्श- दशाभेदाः, कान् श्रुतविशेषान् प्रणीतवांस्तान् दशस्थानकानुपातिनो दर्शयन्नाह- दस दसे त्याघेकादश सूत्राणि, तत्र दस त्ति दशसङ्ख्या कर्मविपा कादि-दशा'दसाउ' त्ति दशाधिकाराभिधायकत्वाद्दशा इति बहुवचनान्तं स्त्रीलिङ्गंशास्त्रस्याभिधानमिति, कर्मणोऽशुभस्य विपाक:- दशकाध्यफलं कर्मविपाकस्तत्प्रतिपादिका दशाध्ययनात्मकत्वाद्दशाः कर्मविपाकदशा, विपाकश्रुताख्यस्यैकादशाङ्गस्य प्रथमश्रुत यनानि, उत्सर्पिण्यादिस्कन्धः। द्वितीयश्रुतस्कन्धोऽप्यस्य दशाध्ययनात्मक एव, न चासाविहाभिमतः, उत्तरत्र विवरिष्यमाणत्वादिति, तथा साधून कालमानम् उपासते-सेवन्त इत्युपासका:-श्रावकास्तद्गतक्रियाकलापप्रतिबद्धा दशा-दशाध्ययनोपलक्षिता उपासकदशाः सप्तममङ्गमिति, (तत्तदध्ययनतथा अन्तो-विनाशः सच कर्मणस्तत्फलभूतस्य वा संसारस्य कृतो यैस्तेऽन्तकृतस्ते च तीर्थकरादयस्तेषां दशा अन्तकृद्दशा, कथानकानि) इह चाष्टमाङ्गस्य प्रथमवर्गे दशाध्ययनानीति तत्सङ्ख्ययोपलक्षितत्वादन्तकृद्दशा इत्यभिधानेनाष्टममङ्गमभिहितम्, तथा उत्तर:- प्रधानो नास्योत्तरो विद्यत इत्यनुत्तर उपपतनमुपपातो जन्मेत्यर्थोऽनुत्तरश्चासावुपपातश्चेत्यनुत्तरोपपातः सोऽस्ति येषां / तेऽनुत्तरोपपातिकाः सर्वार्थसिद्ध्यादिविमानपञ्चकोपपातिन इत्यर्थस्तद्वक्तव्यताप्रतिबद्धा दशा- दशाध्ययनोपलक्षिता // 898 //

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444