Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 896 // कृत्योक्ताः, एकेन्द्रियादीनां तु प्रायो यथोक्तक्रियानिबन्धनकर्मोदयादिपरिणामरूपा एवावगन्तव्याः,यावच्छब्दौ व्याख्यातार्थी, दशममध्ययन एता एव सर्वजीवेषु चतुर्विंशतिदण्डकेन निरूपयति- नेरइये त्यादि, एवं चेव त्ति यथा सामान्यसूत्रे एवमेव नारकसूत्रेऽपीत्यर्थ, दशस्थानम्, सूत्रम् एवं निरन्तर मिति यथा नारकसूत्रे संज्ञास्तथा शेषेष्वपि वैमानिकान्तेष्वित्यर्थः / अनन्तरसूत्रे वैमानिका उक्तास्ते च सुखवेदना 754-756 अनुभवन्ति, तद्विपर्यस्तास्तु नारका या वेदना अनुभवन्ति ता दर्शयति- नेरइया इत्यादि, कण्ठ्यम्, नवरं वेदनां-पीडां, तत्र छास्थाज्ञेयाः केवलिज्ञेयाः शीतस्पर्शजनिता शीता ताम्, सा च चतुर्थ्यादिनरकपृथ्वीष्विति, एवमुष्णांप्रथमादिषु, क्षुधं-बुभुक्षां पिपासां-तृषं कण्डूं पदार्थाः, खर्जु परज्झं ति परतन्त्रतां भयं-भीतिं शोकं- दैन्यं जरा-वृद्धत्वं व्याधि-ज्वरकुष्ठादिकमिति / अमुच वेदनादिकममूर्तम) . दशाभेदाः, जिन एव जानाति न छद्मस्थो यत आह कर्मविपा कादि-दशादस ठाणाई छउमत्थे णं सव्वभावेणं न जाणति ण पासति, तं०- धम्मत्थिगातं जाव वातं, अयं जिणे भविस्सति वा ण वा | दशकाध्यभविस्सति अयं सव्वदुक्खाणमंतं करेस्सति वाण वा करेस्सति, एताणि चेव उप्पन्ननाणदसणधरे(अरहा) जाव अयं सव्वदुक्खाणमंतं उत्सर्पिण्यादिकरेस्सति वाण वा करेस्सति // सूत्रम् 754 // कालमानम् दस दसाओपं० त०- कम्मविवागदसाओउवासगदसाओ अंतगडदसाओ अणुत्तरोववायदसाओ आयारदसाओपण्हावागरण- (तत्तदध्ययन कथानकानि) दसाओ बंधदसाओ दोगिद्धिदसाओ दीहदसाओ संखेवितदसाओ १०-१॥कम्मविवागदसाणं दस अज्झयणा पं० तं०- मियापुत्ते १त गोत्तासे 2, अंडे 3 सगडेति यावरे 4 ।माहणे ५णंदिसेणे ६त, सोरियत्ति 7 उदुंबरे ८॥१॥सहसुद्दाहे आमलते ९कुमारे लेच्छती 8 // 896 // 10 इति 10-2 // उवासगदसाणं दस अज्झयणा पं० तं०-आणंदे१ कामदेवे 2 अ, गाहावति चूलणीपिता ३।सुरादेवे 4 चुल्लसतते 5, गाहावति कुंडकोलिते६॥१॥सद्दालपुत्ते७ महासतते ८,णंदिणीपिया ९सालतियापिता १०-३॥अंतगडदसाणं दस अज्झयणा यनानि, 388888888
Loading... Page Navigation 1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444