Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 358
________________ श्रीअभय० वृत्तियुतम् भाग-२ // 850 // राजधान्य: 1 // (निशीथभा० 2588) दोषाश्चेह-तरुणावेसित्थिविवाहरायमाईसु होइ सइकरणं। आउज्जगीयसद्दे इत्थीसद्दे य सवियारे॥२॥ दशममध्ययन दशस्थानम्, (निशीथभा० 2592) इति एतास्वि ति अनन्तरोदितासु दशस्वार्यनगरीषु मध्ये अन्यतरासु कासुचिद्दश राजानश्चक्रवर्तिनः सूत्रम् प्रव्रजिता इत्येवं दशस्थानकेऽवतारस्तेषांकृतो, द्वौच सुभूमब्रह्मदत्ताभिधानौ न प्रव्रजितौ नरकं च गताविति, तत्र भरतसगरौ / 716-726 प्राणादीनि प्रथमद्वितीयौ चक्रवर्तिराजौसाकेते नगरे विनीताऽयोध्यापर्याये जातौ प्रव्रजितौ च, मघवान् श्रावस्त्याम्, सनत्कुमारादय भंगान्तानि श्चत्वारो हस्तिनागपुरे महापद्मो वाराणस्यां हरिषेणः काम्पिल्ये जयनामा राजगृहे इति, न चैतासु नगरीषु क्रमेणैते राजानो सूक्ष्माणि, गंगादिसमव्याख्येया ग्रन्थविरोधात्, उक्तं च- जमण विणीय उज्झा सावत्थी पंच हत्थिणपुरंमि / वाणारसि कंपिल्ले रायगिहे चेव कंपिल्ला॥१॥ गतनद्यः, (आव०नि० 397) इति, अप्रव्रजितचक्रवर्तिनौ तु हस्तिनागपुरकाम्पिल्ययोरुत्पन्नाविति, ये च यत्रोत्पन्नास्ते तत्रैव प्रव्रजिता भरतइति, इदमावश्यकाभिप्रायेण व्याख्यातम, निशीथभाष्याभिप्रायेण तु दशस्वेतासु नगरीषु द्वादश चक्रिणो जाताः। तत्र तत्प्रव्रजिता नवस्वेकैक एकस्यांतु त्रय इति, आह च-चपा महुरा वाणारसी य सावत्थिमेव साकेयं / हत्थिणपुरकंपिल्लं मिहिलाकोसंबिरायगिह॥ नृपाश्च, 1 // संती कुंथू य अरो तिन्निवि जिणचक्कि एक्कहिं जाया। तेण दस होंति जत्थ व केसव जाया जणाइन्न // 2 // (निशीथभा० 259091) त्ति, मन्दरो- मेरुः, उव्वेहेण न्ति भूमाववगाहतः, विष्कम्भेण पृथुत्वेन उपरि पण्डकवनप्रदेशे दशशतानि सहस्रमित्यर्थो, दशदशकानि शतमित्यर्थः, केषां?-योजनसहस्राणां लक्षमित्यर्थः। ईदृशीच भणितिर्दशस्थानकानुरोधात्, सर्वाग्रेण सर्वपरि Oतरुणा वेश्यास्त्री विवाहरागा (राजा)दिषु भवति स्मृतिकरणम्। आतोद्यगीतशब्दे स्त्रीशब्दे च सविकारे॥१॥ ॐ जन्म विनीताऽयोध्या श्रावस्तीषु पञ्च ल हस्तिनापुरे। वाराणस्यां काम्पिल्ये राजगृहे चैव काम्पिल्ये॥१॥0 चम्पा मथुरा वाणारसी च श्रावस्ती एव साकेतम् / हस्तिनापुरं काम्पिल्यं मिथिला कोशाम्बी राजगृहम् // 1 // शान्तिः कुन्थुश्वारस्त्रयो जिनचक्रिण: एकत्र जातास्तेन दश भवन्ति यत्र वा केशवा जाता जनाकीर्णाः // 2 // इत्यादि

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444