Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 368
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-२ // 860 // सूत्रम् जलचरस्थलचर भवति तद्विधांतां दर्शयन्नाह- दसविहे त्यादि, प्रतिषेवणा-प्राणातिपाताधासेवनम्, दप्प सिलोगो, दो-वल्गनादि, दप्पो दशममध्ययन दशस्थानम्, पुण वग्गणाईओइति वचनात् तस्मादागमप्रतिषिद्धप्राणातिपाताद्यासेवा या सा दर्पप्रतिषेवणेति, एवमुत्तरपदान्यपि नेयानि, 729-733 नवरं प्रमादः- परिहासविकथादिः, कंदप्पाइ पमाओ इति वचनाद्, विधेयेष्वप्रयत्नो वा, अनाभोगो- विस्मृतिरेषांक वनस्पतिसमाहारद्वन्द्वस्तत्र, तथा आतुरे-ग्लाने सति प्रतिजागरणार्थमिति भावः / अथवा आत्मन एवातुरत्वे सति, लुप्तभावप्रत्ययत्वाद्, अयमर्थः- क्षुत्पिपासाव्याधिभिरभिभूतः सन् यां करोति, उक्तं च-पढमबीयद्दुओ वाहिओ व जं सेव आउरा एसा इति, तथा ब्ल शरीरावगाहः, संभवाभिनन्दआपत्सु द्रव्यादिभेदेन चतुर्विधासु, तत्र द्रव्यतः प्रासुकद्रव्यं दुर्लभं क्षेत्रतोऽध्वप्रतिपन्नता कालतोदुर्भिक्षंभावतोग्लानत्वमिति, उक्तं च-दव्वाइअलंभे पुण चउव्विहा आवया होइ इति, तथा शङ्किते एषणेऽप्यनेषणीयतया जं संके तं समावज्जे इति वचनात्, सहसाकारे- अकस्मात्करणे सति, सहसाकारलक्षणं चेदं-पुव्वं अपासिऊणं पाए छूढमि जं पुणो पासे। न चएइ नियत्तेउं पायं नास्तिपूर्वसहसाकरणमेयं // 1 // (निशीथभा० 97) इति, भयं च-भीतिर्नुपचौरादिभ्यः प्रद्वेषश्च- मात्सर्यं भयप्रद्वेषं तस्माच्च प्रतिषेवा प्रतिसेवाभेदाः, भवति, यथा राजाद्यभियोगान्मार्गादि दर्शयति सिंहादिभयाद्वा वृक्षमारोहति, उक्तं च-भयमभिउग्गेण सीहमाइ वत्ति, इहल | अनालोचनाप्रद्वेषग्रहणेन कषाया विवक्षिताः, आह च-कोहाईओ पओसो त्ति, तथा विमर्श:- शिक्षकादिपरीक्षा, आह च-वीमसाल आलोचनाहसेहमाईणं इति ततोऽपि प्रतिषेवा- पृथिव्यादिसङ्घट्टादिरूपा भवतीति / प्रतिषेवायां चालोचना विधेया, तत्र च ये दोषास्ते दर्पः पुनर्वल्गनादिकः। 0 कन्दर्पादिः प्रमादः। 0 क्षुधातृषोपद्रुतो व्याधितो वा यत्सेवते एषा आतुरा। 0 द्रव्याद्यलाभे पुनश्चतुर्विधा आपदो भवन्ति। 3 यत्शङ्कयेत तत्समापद्येत॥ Oपूर्वमदृष्ट्वा पादे त्यक्ते यत्पुनः पश्यति। न च निवर्तयितुं शक्नोति सहसाकरणमेतत् प्रायः॥ 1 // O अभियोगेन सिंहादि वा भयम् / ॐ क्रोधादिकः प्रद्वेषः। 0 शिष्यादीनां परीक्षा। नान्तरम, अनन्तदशकम्, उत्पाद-पूर्ववस्त्वस्ति चूलवस्तूनि, दोषाः, ग्रायश्चित्तानि // 860 //

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444