Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 396
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-२ // 888 // इच्छादि रूपा, प्रयोगश्चास्या आश्रये प्रविशत इति, यत आह-एवोग्गहप्पवेसे निसीहिया तह निसिद्धजोगस्स / एयस्सेसा उचिया इयरस्स दशममध्ययन (अनिषिद्धयोगस्य) न चेव नत्थिति॥१॥ (पञ्चा० 12/22) (अन्वर्थो नास्तीतिकृत्वेत्यर्थः) 5, तथा आपृच्छनमापृच्छा सा दशस्थानम्, सूत्रम् विहारभूमिगमनादिषु प्रयोजनेषु गुरोः कार्या, चशब्दः पूर्ववद्, इहोक्तं- आपुच्छणा उ कज्जे गुरुणो तस्संमयस्स वा नियमा। एवं 749-750 खु तयं सेयं जायइ सइ निज्जराहेऊ॥१॥ (पञ्चा० 12/26) इति 6, तथा प्रतिपृच्छा- प्रतिप्रश्नः, सा च प्राग्नियुक्तेनापि करण सामाचार्य:, काले कार्या, पूर्व निषिद्धेन वा प्रयोजनतस्तदेव कर्तुकामेनेति, यदाह-पडिपुच्छणा उ कज्जे पुव्वनिउत्तस्स करणकालम्मि। वीरस्वप्नाः जन्तरादिहेउं निद्दिट्ठा समयकेऊहिं॥१॥(पञ्चा० 12/30) इति 7, तथा छन्दना च-प्राग्गृहीतेनाशनादिना कार्या, इहावाचिपुव्वगहिएण छंदण गुरुआणाए जहारिहं होइ / असणादिणा उ एसा णेयेह विसेसविसयत्ति // 1 // (पञ्चा० 12/34) इति 8, तथा / निमन्त्रणा- अगृहीतेनैवाशनादिना भवदर्थमहमशनादिकमानयाम्येवंभूता, इहार्थे अभ्यधायि-सज्झाया उव्वाओ (श्रान्तः) गुरुकिच्चे सेसगे असंतमि / तं पुच्छिऊण कज्जे सेसाण निमंतणं कुजा॥१॥ (पञ्चा० 12/38) इति 9, तथा उवसंपय त्ति उवसंपद्इतो भवदीयोऽहमित्यभ्युपगमः, सा च ज्ञानदर्शनचारित्रार्थत्वात् त्रिधा, तत्र ज्ञानोपसम्पत् सूत्रार्थयोः पूर्वगृहीतयोः स्थिरीकरणार्थं तथा वित्रुटितसन्धानार्थं तथा प्रथमतो ग्रहणार्थमुपसम्पद्यते, दर्शनोपसम्पदप्येवम्, नवरं दर्शनप्रभावकसम्मत्यादिशास्त्रविषया, चारित्रोपसम्पच्च वैयावृत्त्यकरणार्थं क्षपणार्थ चोपसम्पद्यमानस्येति, भणितं हि-उवसंपया य तिविहा नाणे तह 0एवमवग्रहप्रवेशे तथा निषिद्धयोगस्य नैषेधिकी। एतस्यैषोचिता इतरस्यैषा नोचितैव अन्वर्थो नास्तीति हेतोः॥१॥कार्ये गुरोस्तत्संमतस्य वा नियमादाप्रच्छनम्। // 8 // एवं खलु तत् श्रेयो जायतेऽसकृत् निर्जराहेतुः॥१॥ कार्ये पूर्वं नियुक्तस्य करणकाले प्रतिप्रच्छना / कार्यान्तरार्थं समयकेतुभिर्निर्दिष्टा 10 पूर्वगृहीतेनाशनादिना गुर्वाज्ञया यथार्हाणां निमन्त्रणमेषा ज्ञेया विशेषविषयेति छन्दना ॥१॥स्वाध्यायाच्छ्रान्तो गुरुकृत्ये शेषेऽसति / तं पृष्ट्वा कार्ये शेषाणां निमन्त्रणं कुर्यात् // 1 // 0 उपसंपञ्च

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444